________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
- [अंगसूत्र-८. “अंतकृद्दशा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
वृहत्क्रममा
यहां
अन्तकृद्दशांग सूत्रे
देखीए
॥१५॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
भवः, काष्ठत्वचिन्तनं, यक्षावेशेन खीसप्तमघातः प्रत्यह, बीरागमनं, मातापितृवारणेऽपि सुदर्शनस्य गमनं, यक्षागमनं, साकारानशनं, यक्षतेजोधातः सभुद्रप्रतिगमः, अर्जुनमूर्छा, वीरागमथुतेर्वन्दनाद्यभिलाष:, दीक्षा, षष्ठषष्ठाभिग्रहः, आको
शादि, भक्तपानाथलाभः सिद्धिः।२३ १४ काश्यपक्षेमाद्या एकादश, विपुले ।
सिद्धिः। १५ पोलाशे विजयश्रियोरतिमुक्तः,
इन्द्रस्थाने क्रीडा, गौतमानयन, श्रिया प्रतिलाभनादि, गौतमेन सह भगवद्वन्दनाय गमनं, धर्म
कथया वैराग्य, यन्न जानामि त- । १९ महाकाली क्षुल्लसिंहनिष्कीडितं जानामीत्यादि, अनुमत्या दीक्षा, तपः ।
। गुणरत्नं तपः, विपुले सिद्धिः, २० कृष्णा महासिंहनिष्क्रीडितं तपः। २८ वाणारस्यामलक्षोऽपि विपुले २१ सुकृष्णा, सप्तसप्तमिकायाः प्रसिद्धिः ।
तिमाः । ॥ ६ वर्गः ॥
२२ महाकृष्णा, क्षुल्लकसर्वतोभद्रग्न
तिमा । १६८७-९ सप्तमे नन्दायध्यनानि (१३) ८-९७, सर्वासां सिद्धिः । २५
२३ वीर कृष्णा, महासर्वतोभद्रा । १७-१०-११ काल्यादीन्यध्यय
२४ रामकृष्णा, भद्रोत्तरप्रतिमा । नानि (१०) १०॥ॐ, कोणिक
२५ पितृसेनकृष्णा, मुक्तावलीतपः । ३२ चुल्लमाता काली, आर्यचन्दना
२६ महासेनकृष्णा, आचाम्लवर्द्धमाशिष्या, रत्नावलीतपः ११,
नं, सिद्धिः, श्रेणिकभार्यापर्यायः संलेखना सिद्धिश्च । २७ |
१२ अन्तकृद्दशाङ्गोपसहारः। ३२ १८ श्रेणिकभार्या सकाली, कनका- २७ श्रुतस्कन्धवर्गाद्देशादि । ३२ बलीतपः ।
२८
॥ इति अन्तकृद्दशाः॥
सुत्ताणि
॥१५३॥
~175