________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-७. "उपासकदशा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
सूत्राणि ५८ ॥ उपासकदशाड़े विषयानुक्रमः॥ सूत्रगाथाः १३६
हवक्रमः॥
यहां
उपासकांग
देखीए
१४९॥
दीप
क्रमांक के लिए देखीए 'सवृत्तिक आगम
मङ्गलादि ।
| १०-१२ आनन्दस्य प्रवज्याया अ- । ॥ इति १ आनन्दाध्ययनम् ॥ १ चम्पापूर्णभद्राऽतिदेशः। १ भावः, अरुणे देवत्वं भावि, १८-१९ कामदेवस्य ऋदयादि धर्म२-२॥ दशाध्ययनानि ।
वीरविहारः १०, आनन्दस्य पालनान्तं १८, पिशाचोपस
शिवानन्दायाश्च धर्मपालनं ११, ६-५ वाणिज्यग्रामे आनन्दधाव
गेऽचलता १९ । चतुर्दशवर्षातिक्रमे प्रतिमावि- २० खड्गच्छेदवेदना । कः, शिवानन्दा भार्या, कोल्ला
चारः १२
२१ हस्तिरूपेणोपसर्गः ।। के मित्रादि, वीरागमनं, पर्युपा
१३ प्रतिमाऽऽराधनम् । सना ३, धर्मकथादि ४, द्वाद
२२ सर्परूपेणोपसर्गः। १६ |
२३ देवप्रादुर्भावशकप्रशंसोदित्यादि। २६ शत्रतयात्रा ५। २ १४-१६ भक्तपानप्रत्याख्यानं, अब
२४ बीरवन्दनानन्तरं पौषधपालन६ द्वादशवतोच्चारः । धेरुत्पादः १४, गौतमागमनं १५,
प्रतिक्षा, शुद्धवस्त्रपरिधानादि, ७ सम्यक्त्वाद्यतिचाराः (देशविरअवधिज्ञानप्रश्नोत्तरे, आनन्द
पयुपासना,धर्मकथा (धर्मकथातावतिचारसिद्धिः)। १२ क्षामणम् १६।
स्वरूपम्)।
३० ८ सम्यक्त्वोच्चारः, शिवानन्दादेशः।१३ । १७ अनशनेन कालः, देवत्वं सि- २५ वीरेणोपसर्गवृत्तान्तकथनं, श्रम९ शिवानन्दाया प्रतााचारः। १४ । शिश्च ।
णानामनुशास्तिः, ।
३०
॥१४९
सुत्ताणि
*
~170~