________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमाँ
[ अंगसूत्र-4. "ज्ञाताधर्मकथा' |
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
ज्ञातधर्म
कथासूत्रे
॥१४८॥
१४५-४६ प्राभृतपूर्व विज्ञप्तिः, नगरगुप्तैः सह निर्गमः, सुषुमाघातः, वर्णादिहेत्वाद्वारे उपनयः, क्षुधातृषार्त्तता, स्वखादनाभ्यर्थना, सुषुमाखादनं १४५, वीरसमवसर णादि, धन्यादिवत्सिद्धिगमनायाहारे उपनयः १४६ ॥ इति १८ सुषमाज्ञातम् ॥ १४७-५३ पूर्वविदेहे पुष्करावत्याः पु
ण्डरीकियां महापद्मनृपः स्थविरपार्श्वे दीक्षा सिद्धिका १४७, स्थविरागमनं, पुण्डरीकवैराग्यं, कण्डरीकदीक्षा १४८, कण्डरी कस्य रोगाः, चिकित्सा, लज्जया विहारः, अशोकवनिकायामागमः, राज्याभिषेकः १४९, पुण्ड रीकस्य लोचदीक्षे १५०, कण्ड
२४२
रीकस्य पित्तज्वरः अप्रतिष्ठाने नारक: १५१, पुण्डरीकस्य व्रतं, पित्तज्वरः, समाधिना कालः, सर्वार्थसिद्धे गमनं, असक्त श्रमणादीनामुपनयः १५२. एकोनविंशत्यध्ययनस्वरूपोपनयकथनं १५३ । ॥ इति १९ पुण्डरीकज्ञातम् ॥ ॥ प्रथमः श्रुतस्कंधः ॥ १५४ प्रथमवर्गे चमरस्याग्रमहिषीणां, · द्वितीये बलेः, तृतीये दाक्षिणात्यानां चतुर्थे उत्तरत्यानां पञ्चमे दाक्षिणात्यानां व्यन्तराणां षष्ठे उत्तरत्यानां सप्तमे चन्द्रस्य, अष्टमे सूर्यस्य, नवमे शक्रस्य, दशमे ईशानस्याग्रमहिषीणामधिकारः, काल्या नाट
श्री.
~
169~
२४६
दारिकाया दीक्षादि, शरीरबाकु शिकत्यादि । १५५ ६५ ५३ ५६ राजीदेव्याद्यध्ययनानि (५) १५५, शुम्भायध्ययनानि (५) १५६, इलाद्यध्ययनानि (५४) १५७, रूपायध्ययनानि (५४) १५८, क मलायध्ययनानि (३२) ५३५६ १५९, उत्तरत्यानां सहशनान्यो देव्यः १६०, सूर्यप्रभा द्यध्ययनानि (४) १६१, चन्द्रप्रभायध्ययनानि ( ४ ) १६२, पद्मायध्ययनानि (८) १६३, कृष्णाद्यध्ययनानि (८) १६४, उपसंहारः १६५, प्रशस्तौ द्रोणाचार्यकृता शुद्धिः ।
॥
२ धर्मकथाश्रुतस्कंधः ॥ २ ॥ ॥ इति ज्ञाताधर्मकथाङ्गसूत्रम् ॥
२५०
२५४
बृहत्क्रमः॥
॥१४८॥