________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
बहक्रममा
यहां
ममवत्यंग
देखीए
॥१२३॥
दीप क्रमांक के लिए
देखीए 'सवृत्तिक आगम
५०८ रत्नप्रभादिषु पुद्गलपरिणामानु- ५१५ नारकादीनामनिष्टादिशब्दाच - । ५२३ प्रत्यास्यातभक्तस्यापि मरणभवातिदेशः। ६३८नुभवः ।
६४३ समुद्घातनिवृत्तस्याप्याहारः।। ॥ चतुर्दशे तृतीयः॥ ५१६ बाहापुद्गलानादाने नोल्लानादि । ६४४ ५२४-२५ लबसप्तमदेवस्य सप्तलव५०९ पुद्गलानां रूक्षत्वादि शाश्वता
॥ चतुर्दशे पञ्चमः ॥
न्यूनायुष्कता ५२४, षष्ठतपोशाश्वतं च ।
६३९ ५१७-५१८ नारकादीनां पुद्गलाहारा- न्यूनता ५२५ । ५१० जीवानां दुःख्यदुःखित्वादि,शा- दित्वं ६१७, वीच्यबीचिद्रव्या
॥ चतुर्दशे सप्तमः ॥ श्वताशाश्वते ।
६४०
हारित्वम् ५१८ । ६४४ | ५२६ रत्नप्रभादिपृथ्वीनां परस्परं ज्यो५११-१२ परमाणोद्रव्यपर्यायार्थाभ्यां ५१६ शकादीन्द्राणां भोगाय भिन्नवि- |
तिष्कसौधर्मादीषत्प्रारभाराणा - शाश्वताशाश्वतत्वे, द्रव्यादिभिश्व मानविकुर्वणा।
६४६ | मन्तरम् ।
६५२ रमाचरमत्वे च ।
॥ चतुर्दशे षष्ठः ॥ ५२७ शालवृक्षशालयष्टिकोदुम्बराणां ५१३ परिणामातिदेशः । ६४१५२० गौतमाय चिरसंसृष्टोऽसीस्या
गतिः । ॥ चतुर्दशे चतुर्थः ॥
शुक्तिः ।
६४७
५२८-२९ अम्बडशिष्यवक्तव्यताति५१४ नारकादीनामझिमध्येन विग्रह - ५२१. अनुत्तरोपपातिकानामपि चिर- देशः ५२८, अम्बडवक्तव्यतागतौ व्यतिक्रमः, देवादीनाम-
संसृष्टत्वादिज्ञानम् । ६४८ तिदेशः ५२९ । ६५३ विग्रहेऽपि, ऋद्धिप्राप्ततिर्यग् - ५२२ द्रव्यक्षेत्रकालभवभावसंस्थानतु- | ५३०-३२ अक्षिपने नाम्यं न च मनुष्ययोरपि । ६४२ ल्यतानिरूपणम् ।
पुरुषस्याबाधा इत्यव्याबाध · |
सुत्ताणि
| ॥१२३॥
~143