________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-५. "भगवती"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
वृहत्क्रमः।
श्रीभगवत्यंग-
सूत्रे
यहां
देखीए
॥१२२॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
॥ त्रयोदशे पञ्चमः ॥
निर्गतादि, आयुःकरणमनन्तर४८८ नारकादिसान्तरोत्पादाद्यति - ४९६ कर्मप्रकृत्यतिदेशः ।
खेदोत्पन्नादि । देशः।
॥त्रयोदशेऽष्टमः ॥
॥ चतुर्दशे प्रथमः ॥ ४८९ चमरचश्चाबासतत्प्रमाणवसत्य- ४९७ केयाघटिकाहिरण्यपेटाबल्गुली- ५०१-३ यक्षावेशमोहनीयोन्मादनिरून्वर्थकथनम् ।
वीजबीजकादिवैक्रियविचारः ६२८ | पण ५०२, शक्रादीनां वृष्टिक४९०-९१ उदायननुपाधिकारः अमी
॥ त्रयोदशे नवमः ॥
रणे रीतिः, अईजन्मादिषु वृष्टिचिं त्यक्त्वा केशिने राज्य, उदा. ४९८ छद्मस्थसमुद्घातादिदेशः । ६२९
१२९ । करण च ५०३। ६३६ यनमोक्षः ४९०, अभीचेरसुर
॥ त्रयोदशे दशमः ॥
५०४ ईशानादेस्तमस्करणरीतिः । , त्वम् ४९१ । ६२१
॥ चतुर्दशे द्वितीयः॥ ॥ त्रयोदशं शतकम् ॥ ॥ त्रयोदशे षष्ठः ॥
| ५०५ सम्यग्दृष्टिदेवार्भावितानगारम
७५% उद्देशक (१०) सङ्ग्रहणी । ६३० ध्येऽव्यतिक्रमः। ६३७ ४९२ भाषाणामन्यत्वरूपित्वाचित्तत्वा- ४९१-५०० यथालेश्यं देवावासाः । | ५०६-७ असुरादीनां सत्कारादे (१०)जीवत्वानि, भाषासमये भाषावं, ४९९, एकद्वित्रिसमयेषु नारका
रस्तिता, न नारकैकेन्द्रियादेः, भाषाचातुर्विध्यम् । ६२३ दीनामुत्पत्तिः. एकेन्द्रियाणां । तिरश्च आसनाभिग्रहानुप्रदाने ४९३-९४ मनःकाययोरपि पूर्वव - चतु:सामयिकविग्रहेण ५००। ६३३ वर्जयित्वा ५०६, अल्पसममह| द्विचारः।
६२४ | ५०१ अनन्तरपरम्परोत्पन्नतदनुत्पन- चिकदेवदेवीव्यतिक्रमणविधिः ४९५ आवीचिमरणादिविचारः। ६२६ । स्वरूपमायुःकरणप्रश्ना, अनन्तर- । ५०७।
६३८
॥१२॥
सुत्ताणि
~142