________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र- "भगवती ।
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीभगवत्यंग
सूत्रे
॥१०१॥
१९ असंवृतसंवृताः सिद्धिसिद्धी फलं च तयोः ।
३५ २० असंयतस्याप्यकामनिर्जरया देवत्वम् ।
३८
॥ प्रथमे प्रथमः ॥ २१ स्वयंकृतदुःखादिवेदनावेदने । ३९ २२-६७ नारकादीनामाहारशरीरो च्ह्रासनिःश्वासकर्मवर्णलेश्यावेदनाक्रियाऽऽयुः समत्यादिनिरूपणम् ४६ २३ लेश्याऽतिदेशः ।
४७
२४ नारकादिशून्याशून्यमिश्रकालाः ४९
२५ अन्तक्रियातिदेशः ।
२६ असंयतभव्यद्रव्यदेवादिसलिङ्गदर्शनव्यापन्नानां जघन्योत्कृष्टोत्पादः ।
"
२७ नरकादीनामायुः प्रमाणम् ५२ ॥ प्रथमे द्वितीयः ॥ २८ काङ्क्षामोहनीयदेश सर्वकृतादि ५३ २९-७ काङ्क्षामोहनीयत्रिकालि ककरणादिनिर्जरान्तप्रश्नोत्तरे, ३० काङ्क्षामोहनीयवेदनपद्धतिः । ५४ ३१-३२ जिनोक्तसत्यता, मनोधारणादेराराधकत्वम् ।
15
३३ अस्तित्वादिपरिणामगमनीये । ५६ ३४ पत्थेहगमनीयप्रक्षोत्तरे ।
35
३५ काङ्क्षामोहनीयबन्धकारणानि । (प्रमादयोगवीर्यशरीरजीवाः) । ५७ ३६ उत्थानादिनाऽनुदीर्णोोंदीरणादि । ५९ ३७ नारकादीनां पृथिव्यादीनां च त
~121~
कद्यभावेऽपि च काङ्क्षामोह नीयवेदनम् ।
६२
६० ३८ शानदशनाद्यन्तरैर्निर्ग्रन्थानां कारक्षामोहनीयवेदनम् । ॥ प्रथमे तृतीयः ॥ ३९-८ कर्मप्रकृत्यतिदेशः । ४० मोहनीयोदयेन बालवीर्येणोस्थानं, बालपण्डितत्वेनापक्रमणं, उपशान्तेन तु पण्डितत्वेनोत्थानं बालपण्डितत्वेनापक्रमणम् । દુક ४१ प्रदेशानुभागकर्मणी । ४२ पुद्गलजीवत्रिकालिकत्वसिद्धिः । ६६ ४३ छद्मस्थस्य केवल ब्रह्मचर्यायभावः, केवलिनां त्रैकालिकी सिद्धि: ।
६५
६३
६७
बृहत्क्रमः।
॥१०१॥