________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[अंगसूत्र-५. "भगवती ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
भगवत्यंग-N
यहां
देखीए
॥१०॥
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
भगवतीसूत्रस्य विषयानुक्रमः ॥
वृहत्क्रममा सूत्राणि ८६९
सूत्रगाथा: ११४ मङ्गलम्, पतट्टीकाचूर्णिजीवा- ६ पर्षनिर्गमधर्मकथापर्षत्प्रतिगम- रणवेदननिर्जरणत्रिकालिकोद्वर्त्तभिगमादिवृत्तिसंयोजनेन वि- नानि ।
नसंक्रमनिधत्तनिकाचनप्रश्नाः २५ वरणप्रतिज्ञा, जयकुअरोपमा, ७ गौतमवर्णनम् ।
१४ तैजसकामणग्रहणोदीरणबेदनव्याख्याप्राप्तिशब्दार्थः । २
८ जातश्रद्धादिना चलचलितादि- निर्जराप्रश्नोत्तरे। ५६ १ पश्चनमस्कारः
(९) प्रश्नोत्तराणि । १६ | १५-५७ चलिताचलितादिकर्मय२ ब्राह्मीलिपिनमस्कारः ।
९ चलचलितादीनामेकानेकार्थादि- न्धादि । १७ उद्देशक(१०)सङ्ग्रहगाथा । ६. प्रश्नोत्तरे।
१९ | १६ नारकादिदण्डकस्थित्याहारौ। ३१ ३ श्रुतनमस्कारः।
, १०० नारकाणां स्थित्युच्छासाहा- १७ आत्मपरोभयारम्भानारम्भाः। ४ राजगृहगुणशीलश्रेणिकचेल्लणा- राः (३९ द्वाराणि)। २३
(अप्रमत्ता अनारम्भाः)। ३३ वर्णनम् (अतिदेशः)। ७/ ११-१२-३% पूर्वाहतपुद्गलचयादि । २४ / ९८ इहपरोभयभविकशानदर्शनचा. IN ५ वीरवर्णनं समवसरणान्तम् । १० १३-४७ पुद्गलमेदचयनोपचयनोदी- रित्रतपःसंयमप्रश्नोत्तरे। ३४ ॥१०॥
सुत्ताणि
~120