________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-३. "स्थान" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
श्री
स्थानांग
सूत्रे
॥ ८७ ॥
६९०-९१ पार्श्वचत्वं वीरतीर्थभावितीर्थकराः ।
६९२ कृष्णादीनां मुक्तिः । ६९३ श्रेणिकचरित्रम् | ६९४-७०३ पश्चाद्भागनक्षत्राणि, आ नतादिविमानोचत्वं विमलवाहनोचत्वं अवसर्पिण्यारम्भऋषभतीर्थान्तरं, घनदन्तायायामाः, शुक्रग्रहवीथयः, नोकपायाः, चतुरिन्द्रियभुजपरिसर्पाणां कुलकोटयः, नवस्थानपुलचयनादिः, नवप्रदेशिकादि ४७० इति नवमाध्ययनं ॥ ७०४ जीवप्रत्यागमनादिका लोकस्थितिः । ७०५-६ शब्दभेदाः (निर्धारिमाद्याः),
४७१
४५७ ४५८ ४६८
अतीतप्रत्युत्पन्नानागतेन्द्रियार्थाः ४७२ | ७०७-९ पुद्गलचलनकारणानि, कोधोत्पत्तिकारणानि संयमासंयमसंधरासंवराः । ७१०-१३ मानकारणानि, समाध्यसमाधयः, प्रव्रज्याभेदश्रमणधर्मवैयावृत्त्यानि, जीवाजीव परिणामाः ।४७५ ७१४-१५ अन्तरीक्षीदारिकास्वाध्यायाः, पञ्चेन्द्रियावधवधसंयमासंयमाः । ७१६-२६प्राणादिभङ्गान्तसूक्ष्माणि, ग ङ्गादिसमागतनद्यः, भरतराजधान्यः, तत्प्रव्रजिता नृपाध, मेरुधरण्यवगाहादि, दिग्दर्शकगोतीर्थमानोदकमानपातालकलशोद्वेधमूलादिविष्कम्भकुप
४७७
~106~
४७३
मानक्षुद्र पातालोधादि धातकीपुष्करमन्दरावगाहः, वृत्तवैताढ्यो त्योद्वेधविष्कम्भाः, क्षे त्रदशकं मानुषोत्तरमूलविकम्भः, अञ्जनदधिमुखरतिकरविष्कम्भादि, रुचककुण्डलविकम्भादि । ७२७ द्रव्याद्यनुयोगाः । ७२८ देवोत्पादपर्वतप्रमाणम् । ૮૩ ७२९-३३ वनस्पतिजलचरस्थलचर
ર
ર
शरीरावगाहः संभवाभिनन्दनान्तरं, अनन्तदशकं, उत्पादयस्त्वस्तिनास्ति चूलवस्तूनि प्र तिसेवाभेदानालोचनादो पालोचनात्वतद्गुणप्रायश्चित्तानि । ४८७ ७३४-३८ मिध्यात्वभेदाः, चन्द्रप्र
बृहत्क्रमः
11 20 11