________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-३. "स्थान" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री.
स्थानांग
सूत्रे
॥ ८६ ॥
निकविमानानि । ६४५-४८ अष्टाष्टमिकामिक्षाः, संसारसमापन सर्वजीवभेदाः, प्रथमसमयादिसंयमाः, रत्नप्रभादिपृथ्वीसिद्धिशिलामध्यविष्कम्भमानानि ।
ર
४४१ ६४९-५१ पराक्रमणीयस्थानानि, महाशुक्रसहस्रारविमानोच्यत्वनेमिवादिनः ।
६५२ केवलिसमुद्घातः । ६५३-६० वीरानुत्तरोपपातिकसम्प
४४२
त् व्यन्तरमेदचैत्यवृक्षाः, सूविमान चाराबाधा, प्रमर्दयोगनक्षत्राणि द्वीपसमुद्रद्वारोच त्वं पुरुषवेदयशः कीर्त्यचैगोंत्राणां जघन्या स्थितिः, त्री
39
न्द्रियकुलकोख्यः, पुलानां चयनादि, अष्टप्रदेशिकादि च । ४४३ ॥ अष्टमं स्थानकम् ॥ ६६१-६३ विसंभोगकारणानि, ब्रह्मचर्याध्ययनानि, ब्रह्मचर्यगुप्तयः ॥४४५ ६६४-६७ अभिनन्दनसुमत्यन्तरं, जीवादिसद्भावपदार्थाः, संसारसमापक्षभेदपृथ्व्यादिगत्यागतिसजीवभेदावगाहन संसारबर्त्तनानि, रोगोत्पत्तिकारणानि । ६६८-७२ दर्शनावरणीयभेदाः, अभिजिचन्द्रयोगोत्तरयोगनक्षत्राणि, तारकचाराबाधा, जम्बूद्वीपप्रवेश्यमत्स्याः, बलदेववासुदेवपिचाद्यतिदेशः ।
४४७
~105~
~
ve
६७३ नैसर्पादिनिधिस्वरूपम् । ४५० ६७४-७८ विकृतयः, श्रोतांसि पुण्यभेदाः पापायतनानि, उत्पादादिपापश्रुतप्रसङ्गाः । ६७९८१ नैपुणिकवस्तूनि, गोदासादिगणाः, कोटिनवकम् । ४५२ ६८२-८५ ईशानवरुणाग्रमहिष्यः, ईशा
नाग्रमहिषीतत्कल्पपरिगृहीतानां स्थितिः, लोकान्तिकाः, ग्रैवेयकप्रस्तटनामानि । ४५३ ६८६-८८ आयुःपरिणामाः, नवनवनिकामिक्षाः प्रायश्चित्तानि । ६८९ भरतवैताढ्यनिषधनन्दनवनमाल्यवत्कच्छादिताख्यविद्युत्प्रभपक्ष्मादिवैताख्यनीलवदैवतवैताढ्यकूटाः ।
४५५
४५१
४५५
बृहत्क्रमः ।
॥ ८६ ॥