________________
आगम
संबंधी
[भाग-2] प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
..... अध्ययन-[१], .........मूलं HI गाथा [१-११] ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि-मूलं
साहित्य
प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
प्रत
सूत्रांक
[१] 'नारद' अध्ययन
गाथा ||१-११||
॥१॥
ऋषिभाषि
दीप
अथ प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ।।
नारयज्झनमामिलापविमेव वदती सोयन्वमेव वदति । जेण समयं जीवे सव्वदुक्खाण मुच्चति ॥१॥ तरहासोयष्याती पर णधि सोयति । यणं २ बज्जि देवनारदेण अरहता इलिणा वुइयं ॥२॥ पाणातिपाततिविहं तिविहेण व कुज्जा कारवे पढम सोयव्वलक्षणं ॥३॥ मुसाबाद तिविहं तिचिहणं णेव बूया ण भासए। वितियं सोयव्वलक्वर्ण || अदत्त(ता)दाय तिविहं तिविहेमा घोष कुज्जा ण कारवे । नतियं सोय-13 व्यलक्खणं ॥५॥ अभपरिगह तिविहं तिविहेणं घोब कुज्जा ण कारवे। चउत्थं सोयब्वलक्षणं ॥६॥ सव' च सचहि पेय, मध्यकालं च सव्यहा। निम्ममत्तं विमुत्ति च, विरतिं चेव सेवते ॥७॥ सव्वतो विरते दंते, सव्वतो परिनिव्युडे। सभ्यतो थिप्पमुक्कप्पा सव्यत्येस समं चरे ॥८॥ सव्व' सोयध्वमादाय, अउ[ड]यं उबहाणव'। सम्बदुक्खप्पहीणे उ, सिद्धे भवति गीरये ॥६॥ दत्तं येवोपसेवती, बंभ' योपसेवती। सव्व' वोवधाणव, दत्तं चेयोवहाण ॥१०॥ बंभ चेबोधधाणव', एव से बुद्ध विरते चिपाये दंते दविए अलं ताई णो पुणरवि इच्चत्थं हब्बमागच्छइत्ति बेमि ॥१२॥ [१२]। पढम नारदज्झयाणं सम्मत्तं ॥१॥
35ASTHANI
अनुक्रम [१-११]
~13~