________________
श्री आगमीय -
सूक्तावली
॥३७॥
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
22555th 5
१३ धम्मोदरण रूवं करेंति रूबस्सिणोवि जइ धम्मं । गिज्झबओ य सुरुवो पसंसिमो रूपमेवं तु ॥ (१९८-१-१) १४ वासोदगस्स व जहा बन्नादी होंति भायणविलेसा । सवसिंपि सभासं जिणभासा परिणमे एवं ॥ (१९८-१-१४) १५ जम्मणनिक्खमसु य तित्थयराणं महाणुभावाणं । इत्थ फिर जिणवराणं आगाढं दंसणं होई ॥ (२०२-२-७) २६ को नाम सारहीणं स होइ जो भहवाइणो दमए ।
डेविड जो आसे दमेव तं आसियं विति ॥ (२०९ - २५) १७ होंति हु पमायखलिया पुण्वन्भासा यदुच्चया भंते । २०९-२-८ १८ जेण उ आयाणेहिं न विणा कलुसान होइ उप्पत्ती तो तज्जयम्मि वसिमो कलुसजयं चैव इच्छतो ॥ (२११-२-९) १९ एगत्तभावणाए न कामभोगे गणे सरीरे वा ।
सजह बेगओ फासे अणुत्तरं करणं । (२१९-१-१०) २० खामितस्स गुणा खलु निस्सल्लय विषयदीवणा मग्गे । लाघवियं एग अप्पटिबंधो अ जिणकध्ये ॥ (२२१-१-५) २१ अनियता बसहीओ भ्रमरकुलाणं च गोकुलाणं च । समणाणं सउणाणं सारहआणं व मेहाणं ॥ ( २२५-२-४)
२२ रयणगिरिसिहर सरिसे जंबूणयपवरवेइयाकलिए । मुन्ताजालगपयरगखिखिपि वरसोभितविडंगे ॥ वेरुलियपय रविदुमखंभसहस्सो बसोभियमुदारे ।
साहूण वसहिदाणा लभती प्यारिसे भवणे ॥ (२४५-२-१) आ २३ एयोसविमुकं कडजोगिं नायसीलमायारं ।
गुरुभत्तिमं विणीयं वैयावच्वं तु कारिजा ॥ ( २४९-२-८) २४ जीवो पमायबहुलो परिवक्वं दुकरं वेडं जे।
केतियमित्त वोज्झिति पच्छित्तं दुग्गयरिणीव ॥ (२५८-१-८) २५ एगाणिस्स दोसा साणे इत्थी तहेब पडिणीए । भिक्ख
ऽविसोहि महत्यय तम्हा सविइज्जयं गमणं ॥ (२६५-२-९) २६ दातुरुन्नतचित्तस्य गुणयुक्तस्य चार्थिनः ।
२७
दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिव ॥ (२७३-१-१२) जाईकुलरूयधणवलसंपन्ना इडिमं तनिकता । जयणाजुत्ता व जई समेच्च तित्थं पभावंति ॥ २१९-२-६ २८ सोऊण जो गिलाणं उम्मग्गं गच्छ परिवहं बाबि ।
मग्गाओ वा मग्गं संकमई आजमाईणि ॥ २८८-१-३ २९ सोऊण जो गिलाणं पंथे गामे य मिखवेलाए ।
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~ 49~
외서 의회의 의
भा,
बृहत्कल्पस्य दुकान
॥३७॥