SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [जंबूद्वीपप्रज्ञप्ति+बृहत्कल्पसूक्तानि] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्रीआगमीय सूक्तावली जंबूद्वीपप्रज्ञप्तिबृहत्कल्पयो सूक्तानि ॥३६॥ FFERHWAREEVGARHI प्रथम प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥ (१८७)| मग्गप्पभावणाए जाधम्मकहा अतो पढमं ॥ १८१-१-११ ६ यत्तु लोकधीटीकाकृता उभययोगीतिपदं व्याख्यानयता |५जहणा(व्हा उत्तिण्णगो बहुअतरं रेणुयं छुभर अंगे। एतानि नक्षत्राण्यभपयोगीनि चन्द्रस्योत्तरेण दक्षिणेन च । सद्रवि उज्जममाणो तह अण्णाणी मलं चिणा॥ १८९-२-१५ युज्यन्ते, कदाचिनेदमप्युपयान्तीति, तच वक्ष्यमाणज्ये- | सज्झायं जाणतो पंचेंदियसंघुडो तिगुत्तो य। ठास्त्रेण सह विरोधीति न प्रमाणम् । ४९ होदय एकग्गमणो घिणपण समाहिमो साह॥ १९२-१-१४ | ७ आषाढायमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति ७ आयहियमजाणतो मुज्झर मूढो समादिभति कम। बदतो निरासः, अनयोदक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य | कम्मेण तेण जंतू परिति भवसागरमणतं ॥ १९२-१-८ सम्भवादिति । ४९८ | ८ नाणेण सव्वभावा नजंते जे जहिं जिणक्खाया। अथ वृहत्कल्पसूक्तानि नाणी चरित्तगुत्तो भावेण उ संवरो होइ॥ १९२-२-३ प्रथमे खंडे ९ जहर सुयमोगाहर अइसयरसपसरसंजुयमपुवं । १प्रमाणानि प्रमाणस्थै, रक्षणीयानि यत्नतः । तहर पल्हाद मुणी नवरसंबेगसद्धाओ॥ १९२-२-५ विषीदन्ति प्रमाणानि, प्रमाणस्थविसंस्थुलैः ॥ १६६-२-१० | १० जाणाणत्ती पुणो देसणतवनियमसंजमे लिया । २ नच्चा नरवइणो सत्तसारबुद्धी परिकमविसेसे। । विहर विसुज्झमाणो जावजीबंपि निकंपो॥ १९२-२-१० भाषेण परिक्ोतं तेण तमन्ने परिहरंति ॥ १८६-१-१२ | ११ वारसविहम्मिवि तवे सम्भितरवाहिरे कुसलदिडे। ३ संसारदुक्खमहणो विबोहो भवियपुंडरीयाणं। | नवि अस्थि नवि अ होही सज्झायसमं तपोकम्मं ॥ १९२-२-१३ | धम्मो जिणपनत्तो पगपजाणा कहेयव्यो॥ १८८-१-३ | १२ जं अन्नाणीकम्मं सवेद पहुयाहिं वासकोडीहिं । ४ तित्थाणुसजणाए आयहियाए परं समुद्धरति। । तं नाणी तिहिं गुत्तो खवेद ऊसासमित्तेण ॥ १९३-९-४ SHREEV “आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~48-~
SR No.035071
Book TitleAagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages96
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy