________________
श्री
आगमीय सूक्तावली
॥२८॥
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावलि [भगवतीसुक्तानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
15_5Five
श्री
आ
ग
डा
भा
गंधोदपणं हा सु० २ पम्हलसुकुमालाए गंधकासार गायाई हेह गा० २ सरसेणं गोसीसचंदणेणं गाया अणुलिंपह स० २ महरिहं हंसलक्खणं पडसाडगं नियंसेह मह० २ सव्वालंकारविभूतियं करेह स० २ पुरिससहस्वाहिणि सीयं दूरुह पुरि० सावत्थीर नयरीए सिंघाडगजाबपहेसु महया महया संदेणं उग्घोसेमाणा एवं वदह' एवं खलु देवाणुपिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसहं पगासेमाणे विहरिता इमीसे ओसप्पिणी चवीसाए तित्थयराणं चरित्रे तित्थयरे सिद्धे जाव सञ्चदुक्खपहीणे, दहिसकारसमुदपणं मम सरीरगस्स णीहरणं करेह, तर णं ते भाजीविषा थेरा गोसालस्स मंखलिपुत्तस्स एयम विणणं पढिसुर्णेति ।
(६८२ )
४ अनउत्थिया णं भंते! एवमाक्खति जाव परूवैति एवं खलु समणा पंडिया समणोवासया बालपंडिया जस्स र्ण एगपाणापयि दंडे अणिविखते से
णं गतवालेत्ति यत्तव्यं सिया ।
५. अन्नउत्थिया णं भंते! एवमाशक्वंति जाव परूति एवं खलु पाणातिवाए मुसावाए जाव मिच्छादंसणसले वट्टमाणस्स असे जीवे अने जीवाया पाणावाय वेरमणे जाय परिग्गहवेरमणे कोहविवेगे जाव मिच्छासणस विवेगेवमाणस्स अने जीवे भन्ने जीवाया। (७२३) ६ शरीरस्य प्राणातिपातादिषु वर्तमानस्य दृश्यत्वाच्छ रीरमेव तत्कर्तृ न पुनरात्मेत्येके ।
७ अन्ये त्वादुः- जीवतीति जीवो-मारकादि पर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं द्रव्यपर्याययोश्चान्यत्वं तथाविधप्रतिभासभेदनिबंधनत्वात् घटपटादिवत् तथाहि द्रव्यमनुगताकारां बुद्धिं जनयति, पर्यायास्वननुगताकाराम् ।
अम्ये स्वाहु:-अन्यो जीवोऽन्यश्च जीवात्मा जीव स्पेव स्वरूपः ।
(७२४)
९ अन्नउस्थिया णं भंते! एवमाइक्संति जाव परुषेतिएवं खलु केवली अक्खापसेणं आतिडे समाणे आहथ
८
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~40~
आ
ग
दा
भा गः
भगवत्याः
सूक्तानि
||२८||