________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [सूत्रकृत स्थान+भगवतीसूक्तानि] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
आगमीयसूक्तावली
सूत्रकृतांगस्थानांगभगवतीनां सूक्तानि
॥२७॥
अथ सूत्रकृतांगसूक्तानि
तप्पज्जायविणासो दुक्खुप्पामो य संकिलेसोय। र उचसग्गभीरुणो थीवसस्स णरएसु होज उववाओ। एस वहो जिणभणिओ बजेयव्यो पयत्तेणं ॥ (२६)
एष महप्पा वीरो जयमाह तहा जपजाह॥ ८)/४ छठाणाई सयजीवाणं णो सुलभाई भवंति, सं०-माणुस्सए आ| २ अचिय हुभारियकम्मा नियमा उक्करसनिरयटितिगामी।
भवे । आयरिए खित्ते जम्म२ सुकुले पच्चायाती३ केथलिग| तेऽपि जिणोवदेसेण तेणेव भवेण सिझति ॥ (३०२)
पन्नत्तस्स धम्मस्स सवणता सुयस्स या सद्दहणता५
सदहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं कारणं अथ स्थानांगसूक्तानि
फासणया ६। १ श्रीवीरं जिननार्थ नत्या स्थानाङ्गकतिपयपदानाम् । ५ आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति। (३६०) प्रायोऽन्यशास्त्रदृष्ट करोम्यहं विवरणं किञ्चित् ॥ (१),
अथ भगवतीसूक्तानि २ स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमियूति ॥ (१३)
१ ममं धम्मायरिप धम्मोवदेसए गोसाले मखलिपुत्ते नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोह- ।
। उत्पन्ननाणदसणधरे जाव सम्वन्नू सब्वदरिसी। धातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः २ आजाषिया थरा गोसालस्स मंखलिपुत्तस्स अंबकूणप्रणता हितैषिणः ॥
(१३) गपडावणटुयाए पगंतमंते संगारं कुब्वंति। (६८१) ३ पञ्चेन्द्रियाणि विविध वलेच, उच्चासनिःश्वासमधा- |३ गोसाले मंखलिपुत्ते अपणो मरणं आभोपडआजीग्यदायुः । प्राणा दर्शते भगवद्भिरुक्तास्तेषां वियोजीकरणं । विए थेरे सद्दावर आ०२ एवं पयासी-तुज्झे गं तु हिंसा ॥
देवाणुप्पिया! मम कालगयं जाणेत्ता सुरभिणा
IRANAAAAAA%
॥२७॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~39~