________________
[ भाग-1] श्री आगमीय सूक्तावलि - आदि आगमीय सूक्तावलि [ उत्तराध्ययन+आचारांगसूक्तानि ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
श्री
आगमीय सूक्तावली आ
ग
॥१८॥
मो
25 tho
वा
८० जिणवयणे अणुरता जिणवयणं जे करेंति भावेणं । अमला असंकिलिट्टा ते हुति परित्तसंसारी ॥
८१ बालमरणाणि बहुसो अकाममरणाणि चेव बहुयाणि । मरिहंति ते वराया जिणवयणं जे न याति ॥ ( ७०८) अचान
१ एकं हि चरम सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः १॥ (४१-११९) २ विजिओ कसायलोगो सेयं खु त नियत्ति हो । कामनयत्तमई खलु संसारा मुच्चई खिष्पं ॥
(८४)
३ पंचसु कामगुणेसु य सद्दष्फरिसरसरुवगंधेनुं । जस्स कसाया बर्हति मूलद्वाणं तु संसारे ॥
(८९)
४ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥
६
५] जह सव्वपायवाणं भूमी पट्टियाई मूलाई । इय कम्मपायवाणं संसारपट्टिया मूला ॥ अहिकम्मरुखासन्धे ते मोहणिजमूलागा। कामगुणमूलगं वा तम्मूलगं च संसारो ॥ ७ संसारस्य उ मूलं कम्मं तस्सवि हुति य कसाया । ८ पुत्रा मे भ्राता मे स्वजना में गृहकलत्रवर्गो मे । इति कृतमेमेशब्द पशुमिव मृत्युजनं हरति ॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो वजति नाशम् । कृमिक इव कोशकारः परिग्रहाः खमाप्नोति ॥ १० संसारं हेतुमणो कम्मं उम्मूलऍ तदट्टाए । उम्मूलिज कसाया तम्हा उ चदज सयणाई ॥
९
(१०१)
११ माया मेति पिया मे भगिणी भाया य पुत्तदारा मे अत्यंमि चेव गिद्धा जम्मणमरणाणि पार्वति ॥ १२ स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सर समस्यमायोजित, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति ॥ १३ उच्छ्वासावधयः प्राणाः, स घोच्छ्वासः समीरणः ।
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~30~
(९०)
(९१)
श्री
आ
मो
द्धा
WWW the
उत्तराध्यय
नावारां
गयोः
सूक्तानि
॥१८॥