________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [उत्तराध्ययनसूक्तानि] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्रीआगमीयसूक्तावली
उत्तराध्यय
नस्थ सूक्तानि
॥१६॥
५४ पंचमहव्ययजुत्तो पंचसमिओ तिगुत्तिगुत्तो भ। | एसेच धम्मो विसभोववन्नो, हणार याल स्यायिवनो (४७७) सभितरवाहिरिए, तबोकम्ममि उज्जुभो ॥
५८ दसमसगसामाणा जल्यकविच्छुयसमा य जे हुँति । निम्ममो निरहंकारो, निस्संगो चत्तगारवो ।
ते किर होंति खलंका तिक्खमिउचंडमहविया ॥ समो अ सवभूपसु, तसेसु थावरेसु अ॥
५९ जे किर गुरुपडिणी सबला असमाहिकारगा पाया। लाभालामे सुहे दुक्खे, जीविए मरणे तहा।
अहिगरणकारगप्पा जिणवयणे ते किर खलुका ॥ समो निंदापसंसासु, तहा माणावमाणओ ॥
६० पिसुणा परोयताबी मिनरहस्सा परं परिभवति ।' गारवेसु कसाएसु, दंडसल्लभपसु अ।
निविअणिज्जा य सदा जिणवयणे ते किर खलुका ॥ (५४२) नियत्तो हाससोगाओ, अनियाणो अबंधणो॥
६१ नाणेण जाणाई भावे, संमत्तेण य सद्दहे। अणिस्सिभो इहलोए, परलोए अणिस्सिभो।
चरित्तेण निगिण्हाइ, तवेण परिसुज्झई॥ वासीचंदणकप्पो अ, असणे अणसणे तहा॥
६२ आहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणस्थवुदि । अप्पसत्येहिं दारेहि, सचओ पिहियासवो।
निकेयमिच्छिज विवेगजोगं, समाहिकामे समणे तवस्ती॥ अज्झप्पशाणजोगेहि, पसस्थदमसासणो॥ (४६४) | ६३ तस्सस मग्गों गुरुषिजसेवा, वियजणा बालजण ५५ अप्पा नई बेयरणी, अप्पा मे कूडसामली।
सज्झायपगतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य॥(६२२) गः अप्पा. कामदुहा घेणू, अप्पा मे नंदर्ण वर्ण । ६४ जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । ५६ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य ।
एमेच मोहाययणं खु तण्हं, मोहं च तण्हाययणं वयंति। अप्पा मित्तममित्तं च, दुष्पट्ठियसुपट्टिओ॥ (४७६)| ६५ रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । ५७ विसं तु पीयं जह कालकूड, हणार सत्थं जह कुरगहीय। कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥
॥१६॥
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~28~