________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [नन्दीसूक्तानि] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्रीनन्देः सूक्ततानि
आगमीयसूक्तावली
॥२
॥
| ११ कुच्छियाणुयोगों पयइविसुखस्स होइ जीवस्स। | १९ पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कपायजयः। पएसिमो नियाणं वुहाण न य सुंदरं एयं ॥
दण्डवयविरतिश्चेति संयमः सप्तदशमेदः ॥ १२ रुवंपि संकिलेसोऽभिस्संगो पीइमाइलिंगो उ । २० अनशनमूनोदरता वृत्ते सक्षेपणं रसत्यागः । परमसुहपश्चणीओ एयंपि असोहणं चेव ॥
कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥ (४३) | १३ विसभो य भंगुरो खलु गुणरहिओ तह य तहतहारूवो। २१ प्रायश्चित्तध्याने यावृत्त्य विनयावधोत्सर्गः। ___ संपत्तिनिष्फलो केवलं तु मूलं अणत्थाणं ॥
स्वाध्याय इति तपः पदप्रकारमाभ्यन्तरं भवति ॥ (४३) बा| १४ जम्मजरामरणाई विचित्तरूबो फलं तु संसारो।
|२२ भई सीलपडागूसियस तवनियमनुरयजुत्तस्स। हजणनिब्वेषकरो एसोऽबि तहाविहो चेव ॥ (३४) संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ सं| १५ अशोकवृक्ष : सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। २३ कम्मरयजलोह विणिग्गयस्स मुयरयणदीहनालस्स। भामण्डलं दुन्दुमिरातपत्रं सत्यातिहार्याणि जिनेश्वरा- | पंचमहब्वयथिरकनियस्त गुणकेसरालस्स ॥
णाम् ॥ (४१) | २४ सावगजण महुअरिपरिघुडस्स जिणसूरतेयषुद्धस्स । १६ पिंडस्स जा विसोही समिईऔ भावणा तवो दुविहो। संघपउमस्त भई समणगणसहस्सपत्तस्स ॥
पडिमा भमिग्गहावि य उत्तरगुणमो बियाणाहि ॥ (४२) |२५ संपत्तदसणाई पयदियाई जाजणा सुणेई य। १७ गुणभवणगहणसुयरयणभरिय देसणविसुद्धरस्थागा। ___सामायारिं परमं जो खलु तं सावगं चिंति ॥ (४४)
संघनगर ! भई ते अखंडचारित्तपागारा॥ (४२) | २६ यः समः सर्वभूतेषु, असेषु स्थावरेषु च। १८ संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लस्स।
तपश्चरति शुद्वात्मा, श्रमणोऽसी प्रकीर्तितः॥ अप्पटिचकस्स जो होउ सया संघचकरस ॥ (५३) २७ तवसंजममयलंछण अकिरियराहुमुहदुदरिस नियं।
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~14~