________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [नन्दीसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
श्रीआगमोद्धारसंग्रहे भागः ८ णमोऽत्थु णं समणस्स भगवओ महावीरस्स
श्रीनन्दे सूक्तानि
आगमीयसूक्तावली
श्रीआगमीयसक्तावलिः
॥१॥
नन्दिसूक्तानि र १ जयति भुवनैकभानुः सर्वत्राधिहतकेवलालोकः। |६ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जयह । सं| नित्योदितः स्थिरस्तापवर्जितो वर्धमान जिन:॥ (१पत्रे) जया गुरू लोगाणं जया महप्पा महावीरो॥ (१५) न|२ जयति जगदेकमालमपहतनिःशेषदुरितधनतिमिरम्। सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरति याः काश्चन सूक्तिसम्पदः।
रविविम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ (१) तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन ! वाक्य३ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके।
विशुषः॥ । तदव्यं तत्त्वज्ञः सचेतनाचेतनं कथितम् ॥ (२) |८ भई सबजगुज्जोयगस्स भई जिणस्स वीरस्स। ४ जयइ जगजीवजोणीबियाणओ जगगुरू जगाणंदो। भई सुरासुरनमंसियस्स भई धुयरयस्स ॥
जगणाहो जगबंधू जया जगपियामहो भयवं ॥ (२) |९ जैनेश्वरे हि पचसि, प्रमासंवाद इयते। ५ दुर्गतिप्रस्तान जन्तून् , यस्माद्धारयते ततः।
प्रमाणवाधा त्वन्येषामतो द्रश जिनेश्वरः॥ धत्ते चैतान शुने स्थाने, तस्माद्धर्म इति स्मृतः ॥ (१५) १० नाणी तबंमि निरओ चारित्ती भावणाएँ जोगोत्ति॥ (३४)
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~13~