________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........... व्याख्यान - ........ मूलं 1 | गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [-] गाथा -
श्रेष्ठि-देवचन्द लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्क: ६१. श्रुतकेवलिश्रीभद्रबाहुप्रणीतं श्रीकल्पसूत्रम् (दशाश्रुतस्कन्धाष्टमाध्ययनम्) लोकप्रकाशनयकर्णिकादिग्रन्थसौधसूत्रधारश्रीविनयविजयोपाध्यायविरचितं
सुबोधिकाख्यवृत्तियुतम् ।
मुद्रयिता-सौराष्ट्रान्तर्गतजामनगरवास्तव्यश्रेष्ठिधारशीभाइसुपुत्रलक्ष्मीचन्द्रस्मृतये अस्थिमिञाशासनरक्त
पोपटभाइनामकसुपुत्रयुतश्रेष्ठिधारशीभाइनामधेयश्चाद्धवर्यविहितद्रव्यसाहाय्येन
शाह जीवनचन्द साकरचन्द झवेरी अस्य कोशस्यैकः कार्यवाहकः।
दीप अनुक्रम
-1
एवं पुस्तकं मोहमध्यां निर्णयसागरयत्रालये रामचंद्र येसू शेडगेद्वारा कोलमाट वीभ्यां मुद्रितम् . प्रतयः१०००पीरसंवत् २४४९.
पण्यम२-०-०
विक्रम संवत् १९०९, काइए सन् १९२३.
... कल्पसूत्र-सुबोधिका-वृत्ते: मूल संपादकेन संकलित: मुखपृष्ठः