________________
कल्प
सूत्र
प्रत
सूत्रांक
H
गाथा
II-II
दीप
अनुक्रम
[-]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [-]
मूलं [-] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुबो
व्या० ९
॥१९५॥
वाचकेन्द्र, सत्कीर्त्तिकीर्त्तिविजयाभिधवाचकच ||८|| सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य, नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म । चक्राणा मूर्खमुख्यानपि विबुधमणीन हस्तसिद्धिर्यदीया, चिन्तारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ ९ ॥ आवास्यादपि यः प्रसिद्धमहिमा वैरङ्गि२. कग्रामणीः, प्रष्ठः शाब्दिकपङ्गिषु प्रतिभटैर्जय्यो न यस्तार्किकैः । सिद्धान्तोदधिमन्दरः कविकलाकौशल्यकी युद्भवः, शश्वत्सर्वपरोपकाररसिकः संवेगवारांनिधिः ॥ १० ॥ विचाररत्नाकरनामधेयप्रश्नोत्तराचद्भुतशास्त्रवेधाः । अनेकशास्त्रार्णवशोधकञ्च यः सर्वदैवाभवदप्रमत्तः ॥ ११ ॥ तस्य स्फुरदुरुकीर्त्तर्वाचकवरकीर्त्तिविजयपूज्यस्य । विनयविजयो विनेयः सुबोधिकां व्यरचयत्कल्पे ॥ १२ ॥ चतुर्भिः कलापकम् ॥ समशोधयंस्तथैनां | पण्डितसंविग्नसहृदयवतंसाः । श्रीविमलहर्षवाचकवंशे मुक्तामणिसमानाः ॥ १३ ॥ धिषणानिर्जितधिषणाः सर्वत्र प्रसृत (कान्त) कीर्त्तिकर्पूराः । श्रीभावविजयवाचककोटीराः शास्त्रवसुनिकषाः ॥ १४ ॥ युग्मम् ॥ रसनिधिरसशशिवर्षे (१६९६) ज्येष्ठे मासे समुजवले पक्षे । गुरुपुष्ये यत्नोऽयं सफलो जज्ञे द्वितीयायाम् ॥ १५ ॥ | श्रीरामविजयपण्डित शिष्यश्रीविजय विदुधमुख्यानाम् । अभ्यर्थनापि हेतुर्विज्ञेयोऽस्याः कृतौ विवृतेः ॥ १६ ॥ यावद्धात्री मृगाक्षी घरणिधर भर श्रीफलैः पूर्णगर्भ, चञ्चवृक्षोघदर्भ निषधगिरिमहाकुङ्कुमामत्रचित्रम् । जम्बू| द्वीपाभिधानं हिमगिरिरजतं मङ्गलस्थालमेतद्धत्ते तावत् सुबोधा विबुधपरिचिता नन्दतात् कल्पवृत्तिः ॥ १७ ॥ | यावद्व्योमतरङ्गिणी जलमिलत्कल्लोलमालाकुला, दिग्दन्ताचल कीर्णपुष्करकणासेकप्रणष्टश्रमम् । ज्योतिश्चक्रम
४
For Prate & Personal Use Only
415
प्रशस्तिः
२०
२५ ॥ १९५॥
२८