________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान - .......... मूलं 1 / गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
कल्प.सुयो-1
विषयानु क्रमा
गाथा
=
विषयः सूत्राः पत्राविषयः सूत्राः पत्राविषयः
सूत्राः पत्राः इति प्रथमं व्याख्यानम् २१ त्रिशलाकृतं सिद्धार्थजागरणं
स्वप्नफलकथनं प्रशंसा त्रिशलाया: श्रीवीरवन्दनं चिन्ता च १५ २३ सप्रफलपृच्छा नृपहर्षोऽनुमोदना ४८... निवेदनं हर्षो भवनगमनं च। अहंदायुत्पत्ती योग्यायोग्यकुलानि १६१..दारकजन्म दारकस्य चक्रिजिनले निधानोपसंहारो वर्धमाननामकर-८८ आवर्यदशकं सप्तर्विशतिर्भवाः १७१७ स्वप्नाङ्गीकारः जागरिका ५६) णेच्छा च चिन्ता
गर्भस्य निश्चलता विलापः १८२९ सेवकाहान नगरशोभा भूपोत्थान ५७) कम्पः हः हर्षेचेष्टा श्रीवीश्रीवीरस्य गर्भान्तरसंक्रमः २९४३६ अभ्यङ्गस्नानाभरणपरिवारास्था- ६० रस्यामिमहः संक्रमज्ञानं श्रीवीरस्त्य ३० ३६ नसभागमनानि
६३) गर्भपोषणं दौडदाः प्रहाणामुञ्चता ९५ गर्भापहारे देवानन्दावनापहारः ३१ ३६अटासनरचनास्वप्नपाठकादानत-६४...श्रीवीरजन्म च । त्रिशलावासगृहगर्भसंक्रमो
२८ दागमनैकत्रीभवनाशीर्वाददानानि ६७५३ इति चतुर्थं व्याख्यानं गजादिस्वप्नचतुर्दशकम्
श्रीवीरस्य जन्मोत्सवो रत्नादिवृष्टिः सूर्यवत्तत्स्वप्नवर्णनम्
४६९११ इति तृतीयं व्याख्यानं ६३ चन्द्रदर्शनं ज्ञातिमोजनं नाम- ९७१८६ द्वितीयं व्याख्यानं
४३ पाठकसत्कार स्वप्ननिवेदनं फलपू-६८१...करणं सर्वजिनमातृदर्शनीयता स्वमानां ४७ ५२ च्छा स्वप्नसंचालना(खप्नाधिकारः)८७६ श्रीवीरस्य नामत्रयं क्रीडा चामलकी
*
दीप अनुक्रम
-1
॥५
॥
१०७)
- 19