________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान - .......... मूलं H गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
सेनप्रश्ना
कल्प.सुवो.
॥३॥
[-1
गाथा -
स्थ. आगमव्यवहारिमिः संभूतिसूरिमिरनुज्ञानात् श्रीस्थूल- । निकत्रायस्त्रिंशामरक्षकपाद्यानीकाधिपप्रकीर्णकानामेकैका. भद्राणां शय्यावर्या अपि कोशाया गृहे पिण्डादिग्रहणमिति १-१०९ चत्वारो लोकपालानामिति ६२-१३२-१०-१२-४-४ १४ इन्द्रविमानेभ्यः सामानिकानां प्रायविंशानां च । ८-८-१-१-१-१-१-१-४२५०
२-३० पृथक् पृथक् विमानानि
१-११५
सा. २७ विना कारण संखण्ड्या साधुभिर्न विहरणं, ३१ जिनाना पूर्वदेवादिभवसदृशोऽवधिरिति न सर्व
त्रिंशता चत्वारिंशता वा जनैश्च संखडी, साधर्मिकवात्स
ल्यमपि संखडी | जिनानां स समानः
१-१२७
१११ लोकान्तिका एकावतारिण एवेति नियमाभावः २-५२ ९९ षष्टिलक्षाधिककोटीमिताः कलशा एवं प्रत्येकमष्ट
१४७ श्रीवीरस्यायुद्वीसप्ततिवर्षमानं यत् तन्यूनाधिकमावाराः सहस्रेणाभिषेकात् अष्टसहस्री, कनकमयादिभेदेना
सानामविवक्षणात्, आयुश्च गर्भात टधा कलशाः इति चतुःषष्टिसहस्री कलशाना,सार्धद्विशते
स्थ.गणभृतां वाचनाभेदोऽपि परस्परं, तेन चासंभोगिकनामिषेकेण गुणनाद् यथोकसंख्या, अभिषेकसंख्या त्वेवं
त्वसंभावनापि मिथः
२-८९ अज्योतिष्काणां द्वाषष्टेरिन्द्राणां द्वषष्टिः, द्वात्रिंशदधिकशत
१२९ अन्यभरतेषु सर्वेष्वैरवतेषु च भस्ममहकुमतबाहुल्यादिर-९३ | सूर्यचन्द्राणां तावन्तः,दक्षिणोत्तरासुरेशेन्द्राणीनां दश,नवानां १९ एतानि अन्यानि वाऽऽश्चर्याणि दशसु क्षेत्रेषु, परं नागादीनामप्रमहिषीणां द्वादश, व्यन्तराणां ज्योतिषकाणां दशसंख्यानियमः
२-९४ च चत्वारश्चत्वारः,सौधर्मेशानेन्द्राममहिषीणामष्टाष्ट,सामा
२९ श्रीवीरः सिंहभवानन्तरं भ्रान्ता चक्री जात इति
दीप अनुक्रम
-1
॥३॥
For
F
lutelu
- 15