________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
...... व्याख्यान - .......... मूलं | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [-] गाथा -
श्रीकल्पसूत्रस्य भूमिका ।(द्वितीयसंस्करणे)
wood उपादीयतां भोः शुभवद्भिर्भवगिरनूनमहिममिदमाविष्क्रियमाणं श्रीकल्पसूत्र, प्रणेतारोऽस्य श्रुतकेवलिनो भद्रबाहुस्वामिनः अष्टमाध्ययनता दशाभुतस्कन्धस्य पञ्चदिन्या वाच्यमानता ससमाधानानि विवादस्थानानि गर्भापहारस्य कल्याणकत्वानौचिती श्रीवीरजिनस्येतिवृत्त | तस्य राजकुमारता आदिनाथप्रभोर्लेखादिदर्शनमुपकाराय श्रीजम्बूखाम्यादिमहापुरुषचरित्रैदम्पर्य प्रस्तुताया व्याख्याया मुद्रणे हेतुरित्यादि प्रतिपादितं प्रथमावृत्तौ द्वीपघड्नन्देन्दु (१९६७) प्रमिताब्दहायनोद्भावितायामिति तत एवावलोकनीयं, सा ह्यावृत्तिः प्रस्तुतसाहित्योद्धारकोशात् वद्रव्येणाविर्भाविताऽभूत् , इयं त्वावृत्तिः सौराष्ट्रदेशीयनूतननगरापराभिधानजामनगरवास्तव्यस्य धर्मंकतानस्य जैनशासनसुधा-IN पानहृदयपावनस्याप्रतिमौदार्यगुणजुषः शासनहितकरणैकबद्धलक्षस्य प्रभूतसहस्रदम्भव्ययेनामेयमहिनि श्रीसिद्धक्षेत्रापरामिधानपादलिप्तनगरे चतुर्मास्युपधानोद्वाहनादिकारिणः श्रीमतां सेलाणाधिपाना जीवदयापट्टककारिणां गुणैरनुरजितमनस्कतया सेलाणापुर्या श्रीविलीपसिंहाभि-IN धाननरेन्द्रनामाक्तितपौषधशालाविधायकवरस्य अष्ठिपोपटभाइइयाख्यसुपुत्रेण पुत्रीमवतः श्रीधारासिंहवेष्ठिनो देवराजापत्यस्य साहाय्येन तत्तनुजलक्ष्मीचन्द्रस्य स्मृत्यर्थं मुद्रिता, अनेन हि श्रेष्टिना प्राक् मोहमय्यां साहित्योद्धारसमितये दत्ता गुम्माः परःसहस्राः, परं संचालकानां शासनपारतण्यानङ्गीकारात् विशीर्णाऽऽमूलचूलंसा, ततस्ते द्रम्मा वितीर्णत्वादगृहृता दत्त्वाऽस्मभ्यं मुद्रापितेयं, तस्याननुगुणरजितमनस्कतया
दीप अनुक्रम
-1
... अत्र पूज्य आनंदसागरसूरीश्वरेण लिखिता: सुबोधिका-वृत्ते: भूमिका वर्तते ।
- 12