SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..... मूलं ४२-४३] / गाथा ||८१...|| प्रत सूत्रांक J& ॥८. सामसालिकामा [४२-४३] गाथा । ||८१..|| परिणामविशेषाद , एतदुक्तं भवति-आसमभन्योऽपि मिध्याष्टिः सम्पूणदशपूर्वरत्ननिधानं न प्राप्नोति, मिथ्यात्वपरिणामकलं-1&ामिथ्यात्वहारिभद्रीय शकितत्वादारियनिवन्धनपापकलंकांकितपुरुषवर्षिचतामाणिमिति, 'सेत'मित्यादि संदेतत् सम्यकश्रुतम् ॥ श्रुतं वृत्ती से किंत'मित्यादि ।(४२-१९४)।। अथ किं तन्मिथ्याथुतः,२ यदिदमज्ञानिकः, तत्राल्पज्ञानभावादधनवदशीलबद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते अत आह-मिध्यादृष्टिभिः, किं-स्वच्छन्दबुद्धिमतिविकल्पितं, इहावग्रहहे बुद्धिः, अपायधारणे | मतिः, स्वच्छन्देन-स्वाभिप्रायण स्वतः, सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तथा 'भारत'मित्यादि सूत्रासिद्धं, यावच्चत्वारश्च वेदास्सांगोपांगाः, एतानि स्वरूपतोऽन्यथावस्त्वभिधानान्मिथ्याश्रुतमेव, स्वामिसम्बन्धचिन्तायां तु भाज्यानि, तथा चाह-मिथ्यादृष्टमिथ्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्निध्याश्रुतं, एतान्येव सम्यग्दृष्टः सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् सम्यक् श्रुतं, अथवा मिच्छहिहिस्सवि सम्यक्श्रुतमित्यादि, अथवा मिथ्यादृष्टरप्येतानि सम्यक्थुतं, कस्मात्, सम्यक्त्वहेतुत्वात, तथा चाहA'जम्हा ते मिच्छादिट्ठीया' इत्यादि, यस्माचे मिथ्यादृष्टयः 'तेहिं चेव समयेहिं चोदिता समाण' त्ति तैरेव समयैः-सिद्धान्तैः पूर्वापरविरोधद्वारेण यद्यतीन्द्रियार्थदर्शन स्यात् कथाचदर्थप्रतिपत्तिरित्यादिना चोदिताः सन्तः केचन बिबेकिनः सत्यक्यादय इव, दकिी, 'सपक्वदिट्टीओ बति' स्वपक्षदृष्टीस्त्यजन्तीत्यर्थः 'सेत्त'मित्यादि, तदेतत् मिथ्याश्रुतं । 'से किंत'मित्यादि, सादि सपर्यवसितं अनायपर्यवासितं चाधिकारवशायुगपदुच्यते, अथ किं तत् सादि, सह आदिना वर्तत इति सादि इत्येतद् द्वादशांगं गणि ॥८३॥ पिटक व्यवच्छितिप्रतिपादनपरो नयः व्यवच्छितिनयः, पर्यावास्तिक इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थी, तबायो व्यवच्छिति EMBERNEBAERSEASRE दीप अनुक्रम [१३५- | १३६] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~964
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy