SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............. मूलं [१७] / गाथा ||५६-५७|| प्रत सूत्रांक [१७] गाथा ||५६ HTRANSFEREKARANASI प्रणेतृत्वाच्चतर्दशपूर्वधरत्वात सकलप्रज्ञापनीयभावपरिज्ञानयुक्तत्वात् सर्वज्ञकल्प एव, उक्तञ्च-सखातीतेऽपि भवे साहइ जवाब मनःपर्या| परो उ पुच्छेज्जा । ण यण अणाइसेसी बियाणई एस छउमस्थो ॥१॥ ततः किमर्थ पृच्छति', अत्रोच्यते, कुतचिदभिप्राया- याधिकार: |द, जानत एव स्वशिध्येभ्यो वा अरूप्य तत्सम्प्रत्ययनिमित्तं, सूत्ररचनाकल्पतो वेति न दोषः, कृर्त प्रसङ्गेन, प्रकृतं प्रस्तुमः,गौ-14 तमेन पृष्टो भगवानाह-गौतम! मनुष्याणामुत्पद्यते, नान्येषा, विशिष्टचारित्रप्रतिपल्यभावाद्, एवमन्यत्रापि भावना कार्येति, सम्मूछिममनुष्या गर्भव्युत्क्रान्तिकमनुष्यवान्तादिसमुद्भवाः, उक्तम्च- "कहि गं भेत! समुच्छिममणुस्सा संमुच्छंति?, गोयमा ! अंतो मणुस्सखचे पणयालीसाए जोयणसयसहस्सेसु अट्ठाइज्जेसु दीवसमुद्देसु पसरससु कम्मभूमीसुं छप्पनाते अंतरदीवएसु गम्भवतियमणुस्साणं व उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा तेसु वा पित्तेसु वा मुक्केसु वा सोणिएमु वा सुक्क-IN पोग्गलेसु वा सुक्कपोग्गलपरिसाडेसु वा विगयकलबरेसु वा णगरणिद्धमणेसु वा सम्बेसु चेच असुईगम असुइट्ठाणेसु बा, एत्थ णं &ासंमुच्छिममणुस्सा संमुच्छन्ति अंगुलस्स असंखेज्जहभागमेचीए ओगाहणाए असनी मिच्छद्दिढी अनाणी सवाहिं पज्जचीहिं अप-18 ज्जतमा अन्तोमुहुत्तद्धाउया चेव कालं करंति"।। भरताद्याः पंचदश कर्मभूमयः, हेमक्ताचास्त्रिंशदकर्मभूमयः, त्रीणि योजनशतानि लवणजलधिजलमध्यमधिलक्ष्य हिमवतशिखरिपादप्रतिष्ठा एकोरुकायाः षट्पंचाशदन्तीपा भवन्ति, कर्मभूमौ जाताः कर्मभूमिजा इत्येवमक्षरगमनिका कार्या, संख्येषवर्षायुषः पूर्वकोट्यादिजीविनः असंख्येयवर्षायुषः पल्योपमादिजीविन इति, इह प-14 याप्तिर्नाम शक्तिः, सा च पुद्गलद्रव्योपचयादुत्पद्यते, सा पुनः षट्प्रकारा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिः इन्द्रियपर्याप्तिः प्राणापानपर्याप्तिः भाषापर्याप्सिः मनःपर्याप्तिश्चति, तत्र पर्याप्तिः क्रियापरिसमाप्तिः, आत्मनः शरीरेन्द्रियमाणापानवाश्मनोयो SHRIPRESEASE ५७|| दीप अनुक्रम [७८-८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~56~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy