SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ............ मूलं [१७] / गाथा ||५६-५७|| प्रत अवधे सूत्रांक विषयः अवाद्याश्च [१७] गाथा ||५६ नन्दी- जघन्येन अनन्तानन्तान् भावान्-पर्यायान, आधारद्रव्यानन्तत्वात्, न तु प्रतिद्रव्यमिति, उत्कृष्टतोऽनन्तान् भावान् जानाति पश्यति, तेऽपि चोत्कृष्टपदिनः सर्वभावानां सर्वपर्यायाणामनन्तभाग इति ॥ इत्थमवधिज्ञानं भेदतोऽप्यभिधाय साम्प्रतं संग्रहगाथामाह | ओही भव० इत्यादि (* ५६-९८ ) अबधिर्भवप्रत्ययो गुणप्रत्ययश्च वर्णितो व्याख्यातः एषः अनन्तरं, पाठान्तरं वा ॥ ४१ " वर्णितो द्विविधः, तस्य द्विविधस्यापि बहवो विकल्या द्रव्यत इति द्रव्यविषयाः परमाणुकादिद्रव्यमेदात् क्षेत्रत इति क्षेत्रविषया अंगुलासङ्घधेयभागादिविशिष्टक्षेत्रभेदात, कालत इति कालविषयाः आवलिकासङ्ख्येयभागाद्युपलक्षितकालभेदात् , चशब्दादा-* वविषयाच, वर्णाद्यनेकप्रकारत्वाद्भावानामिति गाथार्थः ।। एवं तावदवधिज्ञानमभिधाय साम्प्रतं ये बाह्यावधयो ये चाभ्यन्तरावधयो भवन्ति तानुपदर्शयबाह णेरइय० गाहा (* ५७-९८) नारकाश्च देवाश्च तीर्थकराश्चेति समासः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः |प्रयोग इति दर्शयिष्यामः, एते नारकादयः अवधेः अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयम्--अवध्युपलब्धक्षेत्र| स्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात् प्रदीपवत् अवाद्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः, तथा पश्यति सर्वतः * सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारणे, सर्वावेव दिक्ष्विति, आह-अवधेरवाया भवन्तीत्यस्मादेव सर्वत 18| इत्यस्य सिद्धत्वात् सर्वतो ग्रहणमतिरिच्यत इति, अत्रोच्यते, नन्चभ्यन्तरत्वे सत्यपि न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनाद्, दाअवधेर्विचित्रत्वात, अतो नातिरिच्यते इति, शेषास्तियनराः देशेनेत्येकदेशेन पश्यन्ति, अत्रेएतोऽवधारणविधेः शेषा एव देशतः ५७|| M ॥४१ दीप अनुक्रम [७८-८१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~54~
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy