SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः) ... मूलं [१०] / गाथा ||४७..|| प्रत सूत्रांक अन्त [९-१०] गाथा ॥४७..|| नन्दी- 131 कावधित्वादात्मप्रदेशान्ते, सर्वात्मप्रदेशक्षयोपशमभावतो वा औदारिकशरीरान्ते, एकीदगुपलम्भाद्वा तदुद्योतितक्षेत्रांते गतमंत-151 अनुहारिभद्रीय मायागतं, इह चात्मप्रदेशान्तगतमुच्यते, सकलजीवोपयोगे सत्यपि साक्षादेकदेशेनैव दर्शनात् , औदारिकशरीरान्तगतमपि, औदारिकश-लगाम्यायाः वृत्ती 11 |रीरैकदेशेनैव दर्शनाच्च, यथोक्तक्षेत्रान्तगतं त्ववधिमतस्तदन्तवृत्तेरिति भावना, चशब्दः पूर्ववत् , मध्यगतं इह मध्यः प्रसिद्ध ए गताद्याश्च ॥३२॥ व दण्डादिमध्यवत् , मध्ये गतं मध्यगतं मध्ये स्थितं, तच्च सर्वत्र फडकविशुद्धरात्ममध्ये सर्वात्ममध्ये सर्वात्मनो वा क्षयोपशमयो-11 गाविशेषेऽपि औदारिकशरीरमध्योपलब्धः तन्मध्ये सर्वदिगुपलम्भादा तत्प्रकाशितक्षेत्रमध्ये गतं मध्यगत, अत्र चात्ममध्यगतमभिधी-& यते. सर्वात्मोपयोगे सत्यपि मध्य एव फडकसद्भावात् , साक्षान्मध्यभागेनोपलब्धेः, औदारिकशरीरमध्यगतमप्यादेििरकशरीरमध्य द्रभागेनेवोपलब्धेः, प्रस्तुतक्षेत्रमध्यगत पुनरवधिज्ञानिनस्तत्र मध्ये भावादिति भावार्थः, चशब्दः पूर्ववत् । MI 'से कि समित्यादि, प्रायः सुगमम्, नवरं उल्का-दीपिका चुडुली-पर्यन्तज्वलिता तृणपूालिका अलातम्-उल्मुकं मणिः-पद्मरा गादिः प्रदीपशिखादि ज्योतिः मल्लिकाबाधारोऽग्निः प्रदीपः प्रतीतः पुरतः-अग्रतो हस्तदण्डादौ गृहीत्वा 'पणोल्लमाणे पणो-13 दिलेमाणे'त्ति प्रेरयन् २ गच्छेद् यायात् सेतं तदेतत् पुरतोऽन्तगतम् , अयमत्र भावार्थ:-स हि गच्छन् उल्कादिभ्यः सकाशाव पुरत एव पश्यति, नान्यत्र, एवं यतोऽवधिज्ञानाद्विविधक्षयोपशमनिमित्तत्वाद्देशपुरत एव पश्यति, नान्यत्र, तत् पुरतोऽन्तगतममि-* 1 धीयते इत्येतावताऽशेन दृष्टान्तु इत्येवं सर्वत्र योज्यम् । से किं तमित्यादि, निगदसिद्धं, नवरं 'अणुकड्डेमाणे ति अनुकर्षन् २, एवं 'परियडूमाणे २' परिकर्षन् २, अथ किं तन्मध्यगतमित्यादि निगदसिद्धमेव, नवरं मस्तके शिरसि कृत्वा गच्छेत् तदेतन्म-1 IPLध्यगतमिति, एतदुक्तं भवति-स तेन मस्तकस्थेन सर्वत्र तत्प्रकाशितमर्थ पश्यति, परमेवं यतोऽवधिज्ञानात् तदुद्योतितार्थावगमस्त दीप अनुक्रम [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: ~450
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy