________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१३८-१४२] / गाथा [१०७-११२] .... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
प्रत सूत्रांक [१३८१४२] गाथा ||१०७११२||
श्रीअनु हारिपची
यमल पदानि.
॥९५॥
a
माओ कोटीओ ठाणविसेसेणाणियानिवाउ । इदाणि विसेवियतरं कुठं संस्थाणमेव णिदिसाति, जहा 'अहवा अनं-छठवमो पंचमवमापदुप्पण्यो, पम्गा ठविखंति, तंजदा-एकास वग्गो एको, एस पुण बडी रहिओचिकाई बम्गो व ण भवति, तेण दोण्हं वग्गो पत्तार एस पढमो वग्गो, एतस्स बम्गो सोलस एस वितिओ वग्गो, एतस्य चम्गो चे सवा छप्पण्णा एस तईओ को, एवस्स वनो पहिलो सहस्माई पंच सताईछत्तीसाई एस चउत्थो बग्मो, एतस्स इमो बम्मो, तंजदा-चत्तारि कोटि सता अवणसिं च कोडीओ अक्षणावण्णं च सतसहस्साई सत्तट्ठी सहस्साई दो व सवाई छण्णुया, इमा ठवणा-४२५४९६७२९६ एस पंचमो बग्यो, एतस्म गाहाबो- पत्तारि य कोहिसवा अउणत्तीसं च होति कोडीओ | अउणापणं लक्खा सत्ताव व सरस्सा ॥१॥दो व सया छण्णाज्या पंचमवग्गो समासतो होइन एतस्य को वागो छहो जदोइ तं वोच्छ।२।। एयरस पंचमवग्नस्स इमो वग्गो होसि-एवं कोडाकोडिसयसहस्सं चतरासीह कोडाकोटि मास्था पत्तारि य कोडाकोटि सया सत्तहिमेव कोडीओ चत्तासंघ कोबि सतसहस्सा सस कोडिसहस्सा विणि य सयरा कोडीसता पंचाणई सत्तसहस्सा एकावण्णं च सहस्सा छकच सता सोलमुत्तरा,इमा ठपणा१८४४६७४४०७३७०९५५१६१६ एस बहो कम्मो, एतस्स गाहाओ 'लक्खं कोखाकोडीओ चतरासीई भवे सहस्सा । चत्तारि व सचट्ठा होति मया कोडिकोण ॥१॥ चोवाल क्खाई कोडीणं सत् चैव य सहस्सा | तिमि सथा सत्तारा कोडी होति णायब्वा ॥२॥ पंचाणउई लक्खा एकाक्ष्णं भवे सहस्साई। छस्सोळसुत्तर सया य एस बडो हवति वग्गो ॥३॥ एत्य य पंचावहिपओयर्ण, एस बठ्ठो वयो पंचमेण वग्गेण पदुप्पाइजति, पशुप्पाइए समाणे जे होह एवढ्या जहगणपदिया मणुस्सा भवंति, ते य इमे एवइया .९२२८११६२५१४२६४३३७५९३५४३९५०३३६, एपमेयाई अउणसिं ठाणाई एकइवा अण्णपरिता मणुस्सा । छ विष्णि२ सुष्णं पंचेव य नव यतिणि पत्तारि। पंचेच तिष्णि णव पंच सच तिष्णव॥१॥ चउछ दो घर
*
*-
॥९५॥
का
दीप अनुक्रम [२७९२९२]
~232