SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१३८ १४२] गाथा ||१०७ ११२|| दीप अनुक्रम [२७९ २९२] "अनुयोगद्वार"- चूलिकासूत्र -२ ( मूलं वृत्तिः ) मूलं [१३८-१४२ ] / गाथा [ १०४-११२] ..... पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः श्रीअनु० हारि. वृतां ॥ ९४ ॥ उब्वियबद्धेया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं काळतो तब बेसओ असंखेज्जाओ सेढीओ पतरस्स असंखेज्जतिभागे विक्खंभसूई, णवरं अंगुलपटमबम्मा मूढस्त्र असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं । मणुयाणं ओलिय वलया सिय संखेज्जा सिव असंखेज्जा, जहण्णपदे संखेज्जा, जत्थ सम्वथोवा मणुस्सा भवंति, आह-किं एवं ससमुच्छिमाणं गाणं अब तब्बिरहियाणी, आयरिय आह-ससमुच्छिमाणं गाणं, किं कारणं १, गम्भवमतिया णिच्चकालमेव संखेजा, परिमितक्षेत्रवर्त्तित्वात् महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्य, तस्स सेतराणां महणं उक्कोसपदे, जहणपदे गम्भवतियाणं पेव केवळाणं किं कारणं? जेण समुच्छिमार्ण चम्बी मुहुत्ता अंतरं अंतोमुद्वत्तं च ठिवी, जण्णपदे संखेज्जत्तिभणिते ण णज्जति कयरंमि संवेज्जर होम्जा, मं विसेसं कारेति, जहा संखेज्जाओ कोढीओ, इणमण्णं विवक्षिततरं परिमाणं ठाणणिदेस पडुच्च वुहचति, कई ?, एकूणतीसङ्काणाणि, तो सामयिगाए सण्णाए णिसं कीरइ, जहा-विजमलपदं एबस्स उपरि चतुजमलपदस्य हेडा, किं भणितं होति ?, अई २ ठाणाणं जमलपदत्ति सण्णा सामयिकी, तिष्णि जमलपदाई समुदियाई विजमपदं अहवा इयं जमलपदं तिजमलपदं, एवस्स विजमखपदस्स उपरिमेसु ठाणेसु बहंति, जं भणितं च उबीसहं ठाप्पाणं उवरिं वरंति चचारि जमलपदाई मत्रजमलपदं अक्ष जमपदं २, किं तं १ बत्तीसं ठाणाई चरजमलपदं, एयस्स च जमलपदस्त हेहा वरंति मणुस्सा, अण्णेहिं विहिं ठाणेहि न पावंति जवि पुण बसीसं ठाणाई पूरंताई तो जमपदस्सर भण्णंति, तं ण पावंति तम्हा हेट्ठा भ्रांति, अदना दोण्णि बन्या जमउपदं भण्णति, छ बग्गा समुदिता तिजमलपदं, अथवा पचमचट्ट वग्गा वयं जमलपदं, अठ्ठ बग्गा पतानि जमलपदाई पजमपदं अड़वा सतमअट्टम वम्णा चत्थं जमलपदं, जेणं छष्टं वाण उवरिं वति सत्तममाणं च हेडा, तेण तिजमलपदस्स उचरिं चउजमलपदस्स देठ्ठा भण्णंति, संखे ••• अत्र "मनुष्याणां संख्यानां वर्णनं क्रियते ~231~ मनुष्याणां संख्या 1198 11
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy