________________
आगम (४४)
[भाग-7] "नन्दी- चूलिकासूत्र-१ (मूलं+वृत्तिः)
...... मूलं 1 | गाथा ||८-१०|| ...
प्रत सूत्रांक
नन्दी- हारिभद्रीय
वृत्तौ ।
॥९॥
गाथा ||८-१०||
मध्यमण्डिका यस्य, गुणा-उत्तरगुणाः त एव तत्परिकरत्वात् केसराणि यस्य विद्यन्ते इति गुणकेसरवत् तस्य गुणकेसरवतः, श्रा-IM
संघस्य वकजनमधुकरीपरिवृतस्येति प्रकटार्थ, नवरमभ्युपेत्य सम्यक्त्वं प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनाम
पचन्द्रमारिणां च समाचारी शृणोतीति श्रावकः, उक्तं च-"योऽद्यभ्युपेतसम्पत्यो, यतिम्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धाम
तया स्तव: सौ श्रावक उच्यते ॥१॥" जिनसूर्यतेजोबुद्धस्य--केवलज्ञानभास्करविशिष्टसंवेदनप्रभवधर्मदेशनाबुद्धस्योति भावार्थः, श्रमणगणसहस्रपत्रस्येति प्रकटार्थमेव, नवरं श्राम्यतीति श्रमणः 'कृत्यलुटो बहुल' मितिवचनात् कर्तरि ल्युद, श्राम्यतीति तपस्थति, एतदुक्तं भवति-प्रवज्यादिवसादारभ्य सकलसावययोगविरतो गुरूपदेशादनशनादि यथाशक्क्याऽप्राणोपरमात्तपश्चरतीति श्रमणः, उक्तं च"यः समः सर्वभूतेषु, स्थावरेषु त्रसेषु च । तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः।।१।। इति गाथाद्वयार्थः । इदानी सङ्घस्यैव सौम्यतया चन्द्ररूपकेण स्तवमाह
तवसंघमगाहा ॥१९-४५॥ तपःसंयममृगलाञ्छन तपःसंयममृगचिन्ह-अक्रियाराहुमुखदुष्पधृष्या इह अक्रिया| शब्देन नास्तिका गृह्यन्ते, अनभ्युपगमाद्, अविद्यमानपरलोकक्रियाः अक्रियाः त एव राहुमुखं तेन दुष्प्रधृष्य:-अनभिभवनीयस्त| स्यामन्त्रण, नित्यमिति सदा जय सपचन्द्र!, निर्मलसम्यक्त्वविशुद्धज्योत्स्नाक इह मिथ्यात्वभावतमोरहितं निर्मलं सम्य| स्वमुच्यते तदेव विशुद्धा-निमला ज्योत्स्ना-चन्द्रिका यस्य स तथाविधः तस्यामन्त्रणमिति गाथार्थः ।। अधुना समस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह
परतिस्थिय गाहा ।।(*१०-४५)। परतीर्घकग्रहमभानाशकस्य इह परतीथिकाः-कपिलकणभक्षाक्षपादादिमताबल
355AR
दीप अनुक्रम [८-१०] |
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
~22~