________________
आगम
(४५)
"अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
.......... मूलं R] | गाथा [-] ......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति:
|
प्रत सूत्रांक
हारचा
[२]
॥ २
॥
हाउडेशादि
गाथा -
भावमजलाधिकारे इयमुपन्वस्तवान्-णाण' मित्यादि, अस्व सूत्रस्थ समुदायार्थोऽवयवार्यश्च नन्यभ्ययनटीकायां प्रपत्रतः प्रतिपादित 31 नन्दी एवेवि नेइ प्रविपाधव इति । 'तस्थ' इत्यावि, (२-३)सत्र-तस्मिन् मानपत्रके चत्वारि सानानि-मत्यवधिमन:पर्यायकेवळाल्यानि,
किलव्याख्याना म्यवहारनयाभिप्रायतः साक्षादसंव्यवहार्यत्वात्स्थाप्यानीव स्थाप्यानि, यतश्चैवमतः स्थापनीयानि, विष्ठतु तावत् न वैरिहाधिकारः, अथवा नियमः स्वरूपप्रतिपादनेऽप्यसमर्थत्वात्स्थाप्यानि, इह चानुयोगद्वारप्रक्रमे ऽनुपयोगित्वात्स्थापनीयानि, अथवा स्थाप्यानि सन्यासिकानि, नाजशाद
ID विधिः चामिहाजुयोगः, पुनर्विवृणोवि-स्थापनीयानीत्यर्थः, यतश्चैवमतः 'नो अदिस्सन्ती' त्यादि, नो उद्दिश्यन्ते नो समुदिश्यन्ते नो अनुझायंते, तत्र वयेवमध्ययनं पठितव्यमित्युरेशः १ तदेवाहीनादिमणोपेतं पठित्वा गुरोनिवेदयति, तत्रैवविध स्थिरपरिचितं कुर्षिति समनुज्ञा समुरेशः २ वथा कृत्वा गुरोर्निवेदिते अन्यधारण शिव्याध्यापनं च कुर्विति अनुज्ञा ३'सुयणाणस्से' त्यादि, इह अवज्ञानस्य स्वपरप्रकाशकत्वाद् | गुर्वादेरायत्तत्वाच्च किन्तूदेशः समुरेशः अनुझा अनुयोगश्च प्रवर्गत इति, संक्षेपेणोदेशादीनामर्थ:कथित एव । अधुना शिष्यजनानुग्रहार्थ विस्तरेण कथ्यते-तत्य आयारादिवंगस्स उत्तरायणादिकालियसुयस्खंधस्स य उववाइयादिउहालियच्वंगमयणस्स य इमो उद्देसणविही, पुच्वं सज्मार्थ पनवेचा ततो सुयगाही विष्णसिं करे-च्छाकारेण मुग मे सुयमुहिसह, ततो गुरू इच्छामोत्ति भणति, तो सुधगादी वंदणय देह, पदम १, | वदो गुरू बढ़िया बेइए बंदर, ततो बंदियपरचुष्टियसुयग्गाहाँ वामपासे ठवेत्ता जोगुक्खेबुस्सग सगवीसुस्सासकालियं करेइ, तो उस्सरितलोकङ्कितचलवीसत्यओ तहडिओ चेव पंचनमोकारं तिणि वारं उपचारेता 'माणं पंचविहं पण्णत' मित्यादि उसनन्दी कट्टर, दीसे य अंते भणावि-इमं पुण पडवणं पजुच इमस्स साघुस्स इमं अंग सुबर्खधं अमायण वा उरिस्सामि, अहंकारवजणत्वं भणनि-खमास-10
॥२ ॥ माणं हत्येणं सुतेणं अत्येण तदुभएणं च पदिई, नंतरं सीसो इच्छामोति भणिता वंवणं देश, वितियं, ततो दहितो भणादि-संदिसह कि
दीप
EXERCASSAGE
अनुक्रम
२]
... सूत्राणां उद्देशादि-विधि:
~139