SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं R] | गाथा [-] ......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत सूत्रांक हारचा [२] ॥ २ ॥ हाउडेशादि गाथा - भावमजलाधिकारे इयमुपन्वस्तवान्-णाण' मित्यादि, अस्व सूत्रस्थ समुदायार्थोऽवयवार्यश्च नन्यभ्ययनटीकायां प्रपत्रतः प्रतिपादित 31 नन्दी एवेवि नेइ प्रविपाधव इति । 'तस्थ' इत्यावि, (२-३)सत्र-तस्मिन् मानपत्रके चत्वारि सानानि-मत्यवधिमन:पर्यायकेवळाल्यानि, किलव्याख्याना म्यवहारनयाभिप्रायतः साक्षादसंव्यवहार्यत्वात्स्थाप्यानीव स्थाप्यानि, यतश्चैवमतः स्थापनीयानि, विष्ठतु तावत् न वैरिहाधिकारः, अथवा नियमः स्वरूपप्रतिपादनेऽप्यसमर्थत्वात्स्थाप्यानि, इह चानुयोगद्वारप्रक्रमे ऽनुपयोगित्वात्स्थापनीयानि, अथवा स्थाप्यानि सन्यासिकानि, नाजशाद ID विधिः चामिहाजुयोगः, पुनर्विवृणोवि-स्थापनीयानीत्यर्थः, यतश्चैवमतः 'नो अदिस्सन्ती' त्यादि, नो उद्दिश्यन्ते नो समुदिश्यन्ते नो अनुझायंते, तत्र वयेवमध्ययनं पठितव्यमित्युरेशः १ तदेवाहीनादिमणोपेतं पठित्वा गुरोनिवेदयति, तत्रैवविध स्थिरपरिचितं कुर्षिति समनुज्ञा समुरेशः २ वथा कृत्वा गुरोर्निवेदिते अन्यधारण शिव्याध्यापनं च कुर्विति अनुज्ञा ३'सुयणाणस्से' त्यादि, इह अवज्ञानस्य स्वपरप्रकाशकत्वाद् | गुर्वादेरायत्तत्वाच्च किन्तूदेशः समुरेशः अनुझा अनुयोगश्च प्रवर्गत इति, संक्षेपेणोदेशादीनामर्थ:कथित एव । अधुना शिष्यजनानुग्रहार्थ विस्तरेण कथ्यते-तत्य आयारादिवंगस्स उत्तरायणादिकालियसुयस्खंधस्स य उववाइयादिउहालियच्वंगमयणस्स य इमो उद्देसणविही, पुच्वं सज्मार्थ पनवेचा ततो सुयगाही विष्णसिं करे-च्छाकारेण मुग मे सुयमुहिसह, ततो गुरू इच्छामोत्ति भणति, तो सुधगादी वंदणय देह, पदम १, | वदो गुरू बढ़िया बेइए बंदर, ततो बंदियपरचुष्टियसुयग्गाहाँ वामपासे ठवेत्ता जोगुक्खेबुस्सग सगवीसुस्सासकालियं करेइ, तो उस्सरितलोकङ्कितचलवीसत्यओ तहडिओ चेव पंचनमोकारं तिणि वारं उपचारेता 'माणं पंचविहं पण्णत' मित्यादि उसनन्दी कट्टर, दीसे य अंते भणावि-इमं पुण पडवणं पजुच इमस्स साघुस्स इमं अंग सुबर्खधं अमायण वा उरिस्सामि, अहंकारवजणत्वं भणनि-खमास-10 ॥२ ॥ माणं हत्येणं सुतेणं अत्येण तदुभएणं च पदिई, नंतरं सीसो इच्छामोति भणिता वंवणं देश, वितियं, ततो दहितो भणादि-संदिसह कि दीप EXERCASSAGE अनुक्रम २] ... सूत्राणां उद्देशादि-विधि: ~139
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy