SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (४५) "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:) .......... मूलं [१] | गाथा - ......... पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४५]चूलिकासूत्र [२]अनुयोगद्वार मूलं एवं हरिभद्रसूरिजीरचिता वृत्ति: | प्रत हरिभद्राचार्यक्रेला अनुयोगद्वारटीका. सूत्रांक Aimeo AccessSL नन्दी व्याख्याना नियमः उद्देशादि विधि: [१] गाथा ||-|| जनवरेन विदशेन्द्रनरेखपूजितं बीरम् । अनुयोगद्वाराणां प्रकटा विवृतिमाभिधास्ये ॥१॥ प्रान्तोऽयमई- दप्राप्तिहेतुवायोभूतो वर्त्तते, अयोनि विनानि भवन्ति, तथा चोक्तम्-"अवांसि बहुविनानि भवन्ती" त्यादि । विनविनाशामाये मालाधिकार नावः प्रतिपादिता, साम्प्रतमनुयोगद्वाराभ्ययनमारभ्यते, अथास्यानुयोग इति, उच्यते राहतातुरोगस्य काम्तत्वात्तस्य चानुयोगद्वारमन्तरेण प्रतिपादयितुमशक्यत्वादनुयोगद्वाराणां I साकल्यवाअप प्रायः प्रत्यध्ययनमुपयोगित्वाअन्व यमव्याख्यानसमनन्तरमेयानुयोगद्वाराध्ययनावकाश इत्यमभिसंबंध:, लदनेन सम्बन्धेना Gऽयातमिदमनुयोगद्वाराध्ययन, अस्य चाध्ययनान्तरत्वात् साकल्यतोऽपि प्रायः सकलाध्ययनब्यापकरवान्महार्थत्वाचाधावेव मालशब्दाभिधान पूर्वकमुपन्यासमुपदर्शयता पन्धकारेणेदमभ्यधायि 'णाणं पंचविहं पण्णत्त'मित्यादि,(१-१)अबाह-इह मजलाधिकारे नन्दिः प्रतिपादित एव, ततश्चानर्थक एवं अस्य सूत्रस्योपन्यास इति, अत्रोच्यते, नैतदेवं, अस्याक्षेपस्य चाभ्ययनान्तरत्यादित्यादिनवानवकाशत्वात् , अनियमप्रदर्शनार्थत्वाच्च तथाहि-नार्य नियमो नन्मभ्ययनानुयोगमन्वरेणास्थानुयोगो न कर्त्तव्य इति, यदा यदा च क्रियत तदा सार्थक एव इति, यथोक्तोपन्यासस्तु प्राचोवृत्त्यपेक्षयाऽनवय एव, अन्ये तु व्याचक्षते-कञ्चिदाचार्य देशजातिषत्रिंशद्गुणालंकृतं कश्चिद्विनेय; सविनयमुक्तवान्-भगवन् ! अनुयोगद्वार| प्ररूपणया मे क्रियतामनुपहः, ततस्तमसावा पार्यो योग्यमधिगम्य अव्यवच्छित्तयेऽनुयोगद्वारप्ररूपणायां प्रवर्तमानो विघ्नविनायकोपशान्तये दीप CHANCE अनुक्रम ॥१॥ ... ज्ञानस्य पंच-भेदानाम उल्लेख: ~138
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy