________________
आगम
(४४)
प्रत सूत्रांक
[५२-५३]
गाथा
॥८९..।।
दीप
अनुक्रम
[१४५
१४६]
नन्दीहारिभद्रीय
वृचौ
॥१०४॥
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [५२-५३ ] / गाथा ||८१... ||
फुडं इमाओ रासीओ वेगलाणं तु । पुणरुत्तवज्जियाणं पमाणमित्थं विनिहिं ॥ २ ॥ सोधिए य समाणे अद्धट्ठाओ कहाणगकोडीओ चेव हवंति, अत एवाह एवमेव सपुष्वावरेण भणियपगारेणं, गुणणसोहणे कतेत्ति वृत्तं भवति, अध्धुट्ठाओ कहानयकोडीओ |भवतीतिमवखायं प्रकटार्थमित्येवं गुरवो व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्रायं पुनर्वयमतिगम्भीरत्वान्नावगच्छामः, परमार्थ त्वत्र विशिष्टश्रुतविदो विदन्तीत्यलं प्रसंगेन, शेषं सुगमं यावत् 'संखेज्जा पदसयसहस्सा पदग्गेणं, ते य किल पंच लक्खा छात्रतारं च सहस्सा पदग्गेणं, अहवा सुत्तालावयपयग्गेण संखेज्जा पदसहस्सा भवंति एवं सव्वत्थ भावेयव्यं, शेषं सूत्रसिद्धं यावानगमनमिति ॥
'से किं तमित्यादि । (५२-३१) ।। उपासकाः श्रावकाः तद्गतक्रियाकलापनिबद्धा दशाः दशाध्ययनोपलक्षिताः उपासकदशाः, तथा चाह- 'उवासगदसासु' णं इत्यादि सूत्रसिद्धं यावत् 'संखेज्जा पदस (यस) हस्सा पदग्गेणं, ते च किल एकारस लक्खा बावनं परगेणं' ति शेषं कण्ठयमानिगमनमिति ।
'से किं त' मित्यादि (५३-२३२) अन्तो विनाशः स च कर्मणस्तत्फलभूतस्य वा संसारस्य कृतो वैस्तेऽन्तकृतस्ते च तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृद्दशा इति, तथा चाह- 'अंतकडदसासु ण' मित्यादि, पाठसिद्धं यावत् 'अतकिरियाओ' ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चेति समासः, ताथ शैलेश्यवस्थाद्या गृशन्ते, शेषं प्रकटार्थ यावत् 'अट्ट बग्गा' एल्थ 'वग्गो' चि समूहो, सो य अंतगडाणं अज्झयणाणं वा, सव्याणि अज्झयणाणि जुगवं उद्दिसंति,
अन्तकृतादयः
~ 117 ~
॥१०४॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ••• अथ अंगप्रविष्ट सूत्राणां वर्णनं आरभ्यते, तदन्तर्गत 'उपासकदशा एवं 'अंतकृत्दशा सूत्रयोः वर्णनं |