________________
आगम
(४०)
[भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४
अध्ययनं -, नियुक्ति: -, भाष्यं -1, मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीआव० मलयगि०
प्रत सूत्रांक
॥
३
॥
SACSCG
प्राकू कृतं, किन्तु अनुज्ञाकालसायंकालयोर्मध्यभागे, आवश्यकं चावश्यकानुष्ठानं भगवतां गणधराणामपि, तथा चाङ्गबाह्यत्वेऽप्यस्य गणधरकृत-13 ताऽव्याहतैव, अत एव चानङ्गप्रविष्टश्रुतलक्षणे ४८ पत्रे एत एव सूरीन्द्राः 'गणधरकृतप्रश्नायतिरेकेण शेषकृतप्रश्नपूर्वकं वा भगवतो मुत्कलं व्याकरण'मिति स्पष्ट्रितवन्तः, अङ्गायाह्यस्य सर्वथा गणधरेतरतत्रितत्वे गणेत्याद्यविकल्पस्यैवाभावात् , यक्ष कचित् श्रीभद्रबाहुस्वामिप्रभृतिभिः | स्थविरैः कृतमङ्गबाहामावश्यकादीत्युच्यते तद् आवश्यकनियुक्तिमावश्यकत्वेनाभिप्रेत्यैव, एवं च भगवद्भिः श्रीजिनभद्रक्षमाश्रमणैरावश्यकनियुक्तेाख्याने ऽपि 'आवासयाणुओगं' इत्यूचे, श्रीआचाराङ्गवृत्तौ लोकनिक्षेपाधिकारे च चतुर्विशतिस्तवस्वारातीयेत्यादिना चतुर्विशति-11 स्तवत्वेन तनियुक्तिरेवाभिप्रेता, कचित्तु भगवाह्यानां स्थविरकृतत्वनिदर्शने स्पष्टतयाऽऽवश्यकनियुक्तिरेवोच्यते यथाऽत्रैव ४८ तदनङ्गप्रविष्ट, नचावश्यकनियुक्त्यादि' ततश्चाङ्गप्रविष्टुं गणधरकृतमेव स्थविरकृतं त्वङ्गबाह्यमेवेति निर्णेयं सुधीभिः, एवं चास्यावश्यकस्याङ्गाबाह्यत्वे गणधरकृतखे च न कोऽपि विरोधः।
अस्प सूत्रस्य प्रतिदिनमाईतानां द्विरुपयोगित्वादस्याभ्यासक्रमे आदिस्थानात् अस्यैवादी नियुक्तिकरणाच महता विवरणेन परिवारितं पूज्यैः, अस्यैवोपरि नियुक्तिमूलभाष्यभाष्य विशेषावश्यकभाष्यचूर्णिप्रभृतयो विवरणमन्याः विहिता विपश्चिन्मूर्धन्यैः, एवं चाचार्यश्रीमलयगिरिभिरपि व्यधायि विवरणमस्य, परं केनापि हेतुनेदमपूर्णमेष श्रीकुन्थुनाथस्तव पर्यन्तं दृग्धं, यथा चैतदपूर्णमाचार्याणामेषां तथा श्रीवृहत्कल्प-l भाष्य विवरणमध्यपूर्णमेबास्ति, मुद्रणं स्वतस्यैतावन्मानं व्यधायि, ततः शेष विवरणं श्रीमत्या आगमोदयसमित्या प्राग मुद्रिवायाः श्रीहरिभद्रीयवृत्तेरवधेयं, अपूर्ण स्थापि मुद्रणमस्योपयुक्ताने कविषयसमावेशात् विस्तृततया विषरणाश्च नानुपयुक्तम् ।
दीप
अनुक्रम
Fur FB Fanatec
IDIranelivaryara
... आगमोद्धारक आचार्यश्री आनंदसागरसूरीश्वरजी लिखित अस्या वृत्ते: प्रास्ताविक-उपक्रम
~240