SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं -, नियुक्ति: -, भाष्यं -1, मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: श्रीमलयगिरिसूरिसूत्रिताया आवश्यकवृत्तेरुपक्रमः । प्रत सूत्रांक ACAKACOCKR दीप विपश्चितो विधाय कृपां समाददत्येतद् मुद्रयित्वाऽर्यमाणमावश्यकीयं श्रीमलयागिर्याचार्यविहितं विवरणं । अन्यविवरणानि यद्यपि विहितमन्त्र विवरणं व्याससमासाभ्यां सूरिपुरन्दरैः श्रीहरिभद्रैः, तत्र व्यासविवरणस्य श्रीमलयगिर्याचार्यसत्ताकालतः प्रागेव व्युच्छेदः, तथापि सार्धद्वाविंशतिसहस्रमानं लघु विवेचनं तु श्रीमलयगिरिसत्ताकालेऽपि वरिवर्तमानमभूदेव, 'यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिः इति श्रीहरिभद्रसूरिभिरावश्यकवृत्तेरारम्भे उक्तत्वात् अन्याचार्यवर्यविहितानि अभविष्यन् अस्य अन्यानि विवरणानि, तथापि श्रीमलयगिर्याचार्यसमये केवला श्रीहरिभद्रसूरिकसैव पृत्तिः प्रनेति श्रीमलयगिरयोऽस्मिन्नेव २० पत्रे अस्वैवावश्यकस्य मूलटीकायां०४३ पत्रे अस्य मूलढीकाकृत् इत्याद्युदाहापुः । आवश्यकस्य स्थानं-आद्यन्त्य जिनयतीनां प्रत्यहं नियमेन द्विविधानेन शेषाणामपि कारणे सति अवश्यकरणाद् श्रीमति Hशासने जैनेन्द्र नावश्यकस्थानावश्यकं स्थानं, किंच-अभ्यासक्रमे आदावस्यैष स्थानमिति सामाइयमाझ्याई इकारसंगाई अहि-IN जइत्ति, सामाइयाइ बिन्दुसारपर्जत मित्यादिकाः स्पष्टा उक्तयः, अत एव श्रुतकेवलिश्रीभद्रबाहुस्यामिभिरस्मैवादी आरब्धा नियुक्तिः।। आवश्यकस्य कर्ता-यद्यपि चेदमावश्यक भगवद्भिर्गणधरैरेव विहितमिति उपोद्घातनियुक्तिगतकारणप्रत्ययद्वारयोः श्रीअनुयोगद्वारगत-18 स्यात्मागमादिप्रकरणस्य च दर्शनादवसीयते स्पष्टं,तथाऽप्यङ्गवाझ्यतयेदं व्यवहियते, यतो नेदं उप्पन्नेइत्यादिनिपद्यात्रयकाले गणधरपदानुज्ञायाच अनुक्रम helibrary.org ... आगमोद्धारक आचार्यश्री आनंदसागरसूरीश्वरजी लिखित अस्या वृत्ते: प्रास्ताविक-उपक्रम ~23~
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy