________________
आगम (४०)
[भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १
अध्ययनं [-], नियुक्ति: [-], भाष्यं [-], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्तिः ।
प्रत सूत्रांक
श्रीआगमोदयसमितिग्रन्थोद्धारे, ग्रन्थाङ्कः ५६. चार्यकृतविवरणयुतं, श्रुतकेवलिश्रीमद्भद्रबाहुखामिसूत्रितनियुक्तियुतश्रीआवश्यकसूत्रम्।
(पूर्वभागः). प्रकाशका-श्रीआगमोदयसमितेः कार्यवाहकः-जीवनचन्द-साकरचन्दः जह्वेरी । इदं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटवीच्या २६-२८ तमे गृहे
रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसम्वत् २४५४.
विक्रमसंवत् १९८५. प्रतयः १२५.] वेतनं रू.*
[Rs.1-0-0
दीप अनुक्रम
सन १९२८.