SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-3] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) १ अध्ययनं -, नियुक्ति: -], भाष्यं -1, मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: । विषयः अनुक्र० श्रीभाव मलयगि प्रत सूत्रांक विषयः ज्ञानक्रियानयवक्तव्यता, (गा. १०६५-१०६७)।... ५८६ / लोकपर्यायाः, उद्योताने झेपाः ४, (गा. १०७४ )। ... ५९४ धर्मनिझे गाः, ४ (गा. १०७५-६)। तीर्थनिगः ४, इति सामायिकाध्यनम् त्रिस्थय द्याः पर्यायाः (गा. १०८१)। ... ५९५ कर नेक्षेपाः ६, द्रव्य कराः १८ प्रशस्वभावकरः, (गा. १०८२-७) ... ... ... ... ५९६ अध्ययनसम्बन्धः, चतुर्विंशत्यादेर्निक्षेपाः, (गा. १०६८)। अर्हकीर्तनचतुर्विशतिकेच लिपदानि (गा. १०८९-९१) । चतुर्विशतेः, (गा. १९२ मा.) स्तवस्त्र, (गा. चालनास मावी । ... ... ... ... ५९ १९३) । भावस्तवमहता, (गा. १९४-१९५)। ऋषभादिगाथात्रयार्थः, (गा. १०९२-९९) ... ५९९] कृपदृष्टान्तो द्वये, (गा. १९६ भा.)। ...५८८ लोगस्स' सूत्रव्याख्या। ... ... ... ५९१ । लोकनिक्षेपाः ८ (गा. १०६९) जीवाजीवनित्यत्वादि, इति चतुर्विंशतिस्तवाध्ययनम् । कालभवभावपर्यवलोकाः, (गा. १९७-२०५ ) । ५९२ दीप अनुक्रम H अत्र मूल संपादकेन रचित नियुक्ति-आदि-अनुक्रम: दर्शित:, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य: ~22~
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy