SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययन [ - ], निर्युक्ति: [-], भाष्यं [ - ], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः श्रीआव० मलयगि० - 1960 %% विषयः ... ... ४८५ ... ४९४ नवपद्या च निरूपणं वस्तूनि आरोपणाद्याः प्रकृत्यायाः, मार्गाचा हेतवः, (गा. ९०३ ) । देशक नियमकम हा गोपत्वानि, (गा. ९२७ ) । रागद्वेषकषायेन्द्रियाणां भेदाः स्वरूपं दृष्टान्ताय, (गा. ९२८) १४९७ | परीषहस्वरूप, उपसर्गाणां स्वरूपं दृष्टान्ताच । अनेकथाऽर्हन्निरुतयः, नमस्कारफलं च (गा. ९२६ ) । ५१० कर्मशिल्पा दिसिद्धाः कर्मसिद्ध:, (गा. ९२९) । शिल्प ... ५०८ ... ५११ सिद्धः । (गा. ९३० ) । विद्यासिद्धः, (गा. ९३१२ ) । मत्रे ( ३३ ) योगे. (३४) आगमार्थयोः, (मा. ३५ ) यात्रायां (३६) बुद्धिसिद्धस्वरूपं, बुद्धेर्भेदाः, औत्पत्तिक्या लक्षणं दृष्टान्ताम्र, (गा. ९४४ ) । ... 1 ... ५१६ वैनविक्या लक्षणं तद्रष्टान्वा (गा. ९४५) । ... ५२३ | अत्र मूल संपादकेन रचित नियुक्ति आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्यः ... ५५४ ... www पनाहः ~20~ पचाङः विश्यः -कर्मजाया लक्षणं उद्द्दष्टान्यास, (गा. ९४६) । ... ५२६ पारिणामिक्या लक्षणं तद्दृष्टान्ताम्र, (गा. ९५१) । ... ५२७ ... ५४९ तपःकर्मक्षय सिद्धौ सिद्धखरूपं समुद्घातः शैलेशी शाटीदृष्टान्तः पूर्वप्रयोगादयः लोकाप्रतिष्ठितत्वादि ईषत्याग्मारा अवगाहना संस्थानं देशप्रदेशस्पर्शना सिद्धानां लक्षणं सुखं च पर्यायाः, नमस्कारफलम् (गा. ९९२ ) । ५३४ आचार्यनिक्षेपादि, (ग. ९९९ ) उपाध्याय निक्षेपादि, (गा. १००७। मा. १५१ ) साधुनि-' पादि, (गा. १०१७ ) उपसंहारः, संक्षेपविस्तारचर्या, (ग्रा. १०२० ) । क्रमद्वारं प्रयोजनफले त्रिदंख्यादयो दृष्टान्ता:, (गा. १०२५) । ५५३ सम्बन्धः सामायिकसूत्रं च सव्याख्यानं, निक्षेप्यपदानि, (गा. १०२९) । ... ५५० ... ... *** मनुक●
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy