________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययन [ - ],
निर्युक्ति: [-], भाष्यं [ - ], मूलं [- /गाथा -]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमाय०
मलयगि०
२
विषयः
केवलज्ञानस्वरूपम्, (गा. ७७ ) ।
प्रज्ञापनीयभाषणं द्रव्यभुवदा च (गा. ७८) । ( सिद्वानां १५ भेदाः । श्रुतेनाधिकारः, प्रदीपददृष्टान्तोऽनुयोगे, ( पीठिका), (गा. ७९ ) । आवश्यक निक्षेपाः ( अगीतार्थासंविअस्य रत्नवणिजो ज्ञातो, एकार्थिकानि श्रुतनिक्षेपाः, पघा सूत्राणि, स्कन्धनिक्षेपाः, अर्थाधिकाराः, उपकमादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः गङ्गात्रवाइदर्शिकथा पूर्वानुपूर्व्यायाः, प्रमाणागमढोकोत्तरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमङ्गलचर्चा उपोद्घातमङ्गलम् (मा. ८०) द्रव्यभावतीर्थे, सुखाबतारादिभेदाः । ...
श्रीवीरनमस्कारः, (गा. ८१ ) ।
...
विषयः गणधर द्वंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२) । निर्युक्तिकथनप्रतिज्ञा, (गा. ८३ ) । निर्युतिविषयाणि शाखाणि । ( ८४-८६ ) । ... १०० गुरुपरम्परागता सामायिकनियुक्तिः, (गा. ८७ ) । ( द्रव्यपरम्परायां दृष्टान्तः ) । ... १०१ निर्युक्तत्वेऽप्यर्थानां विभाषणम् (गा. ८८ ) । तपोनिय मज्ञानवृक्षः कुसुमवृष्टिर्मन्यनं च (गा. ८९-९०) १०४ सूत्रकृतौ देवव:, (गा. ९१) अर्थभावका अन्तः सूत्रकृतो गणधराः (गा. ९२ ) । तचरणसारः (गा. ९३ ) । ... ... १०६ अचरणस्य न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये । (गा. ९४ - १०३ ) ।
... १०७
अत्र मूल संपादकेन रचित निर्युक्ति आदि - अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य:
...
...
...
पत्रा ८२
८३
८६
९७ ९९
~14~
...
...
***
...
...
अनुक्र०