SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १ अध्ययन [ - ], निर्युक्ति: [-], भाष्यं [ - ], मूलं [- /गाथा -] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमाय० मलयगि० २ विषयः केवलज्ञानस्वरूपम्, (गा. ७७ ) । प्रज्ञापनीयभाषणं द्रव्यभुवदा च (गा. ७८) । ( सिद्वानां १५ भेदाः । श्रुतेनाधिकारः, प्रदीपददृष्टान्तोऽनुयोगे, ( पीठिका), (गा. ७९ ) । आवश्यक निक्षेपाः ( अगीतार्थासंविअस्य रत्नवणिजो ज्ञातो, एकार्थिकानि श्रुतनिक्षेपाः, पघा सूत्राणि, स्कन्धनिक्षेपाः, अर्थाधिकाराः, उपकमादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः गङ्गात्रवाइदर्शिकथा पूर्वानुपूर्व्यायाः, प्रमाणागमढोकोत्तरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमङ्गलचर्चा उपोद्घातमङ्गलम् (मा. ८०) द्रव्यभावतीर्थे, सुखाबतारादिभेदाः । ... श्रीवीरनमस्कारः, (गा. ८१ ) । ... विषयः गणधर द्वंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२) । निर्युक्तिकथनप्रतिज्ञा, (गा. ८३ ) । निर्युतिविषयाणि शाखाणि । ( ८४-८६ ) । ... १०० गुरुपरम्परागता सामायिकनियुक्तिः, (गा. ८७ ) । ( द्रव्यपरम्परायां दृष्टान्तः ) । ... १०१ निर्युक्तत्वेऽप्यर्थानां विभाषणम् (गा. ८८ ) । तपोनिय मज्ञानवृक्षः कुसुमवृष्टिर्मन्यनं च (गा. ८९-९०) १०४ सूत्रकृतौ देवव:, (गा. ९१) अर्थभावका अन्तः सूत्रकृतो गणधराः (गा. ९२ ) । तचरणसारः (गा. ९३ ) । ... ... १०६ अचरणस्य न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये । (गा. ९४ - १०३ ) । ... १०७ अत्र मूल संपादकेन रचित निर्युक्ति आदि - अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य: ... ... ... पत्रा ८२ ८३ ८६ ९७ ९९ ~14~ ... ... *** ... ... अनुक्र०
SR No.035063
Book TitleSavruttik Aagam Sootraani 2 03 Aavashyak Niryukti evam Vrutti Aagam 40 Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages318
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy