________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) १
अध्ययन [ - ],
निर्युक्ति: [ - ],
भाष्यं [ - ], मूलं [- / गाथा-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
आवश्यकस्य मलयगिरीयाया वृत्तेर्भागत्रयस्य विषयानुक्रमः ।
विषयः
२
प्रयोजनायुपन्याससाफल्यम् - ( वचनप्रामाण्यम् ) मङ्गलचर्चा, नामादिलक्षणानि, द्रव्यमङ्गले नयचर्चा, मङ्गलोपयोगे मङ्गलता, नामादीनां भिन्नता, नामावेकान्तनिरासः । द्रव्यार्थिकपर्यायार्थिक विचारः । ( महवादिसिद्धसेनमते ) । १२ नन्दिनिक्षेपाः । ज्ञानपकरूपं (गा. १) प्रत्यक्षपरोक्षविभागः, आत्मनो ज्ञातृत्वं इन्द्रियाणां करणत्वेऽपि व्यवधायकता, केवले शेषज्ञानाभावसिद्धिः । ज्ञानपथकपार्थक्यसिद्धिः ।
१२
विषयः
ज्ञानपञ्चकक्रमसिद्धिः, एकेन्द्रिये श्रुतसिद्धिः लक्षणावि भेदेर्मतितयोर्भेदः ।
२०
...
अवप्रहादयो मतिभेदाः (गा. २) । ( संशयादीहाया भेदः ) २२ अवमहादीनां स्वरूपम् । (गा. ३) व्यञ्जनावमहे ज्ञानं, चक्षुर्मनसोरप्राप्यकारिता। ....
अवमहादीनां कालमानम् । (गा. ४) । .... शब्दादीनां प्राप्ताप्राप्तबद्धस्पृष्टवादि (गा. ५) । (शब्दस्वाप्राप्यकारितानिरासः ) शब्दस्याकाशगुणत्वमपातम् ।
अत्र मूल संपादकेन रचित निर्युक्ति-आदि-अनुक्रमः दर्शितः, उक्त पत्रांकः मुद्रित प्रतानुसार ज्ञातव्य:
...
...
...
०८.
...
पत्राड:
१
... १३
१७
---
~11~
...
...
...
...
...
...
...
*%*%*%*
पत्राः २
२३
२४
२७
२८
स
elibrary.org.