________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२५], मूलं [१२..] | गाथा ||९४८...९९१/९६३-१००६||, नियुक्ति : [४६३...४८२/४६०-४७९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
श्रीउत्तरा
प्रत सूत्रांक [१२...] गाथा |९४८९९१||
चूर्णी | यज्ञीया०
॥२६॥
निक्षेपे जण्याइज्ज,णिक्खेकेवो जपणंमी'त्यादि गाथाद्वयं(४६३-४१५२१)व्यतिरिक्तं ब्राह्मणादीनां जयनं,भावयन्नः तपःसंयमानुष्ठान, जयघोषस्य | अध्ययननिरुक्तगाथा 'जयघोसा' इत्यादि (४६५।५२१गतार्था । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः,
- वैराग्यं | अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेद-'माहणकुलसंभूतो (९४८५२३ इत्यादि प्रायसः गतार्थ, तथापि यत्किंचिद्वक्तव्यं | तदुच्यते,यथा इदं प्रवृत्त तथा कथ्यते-बाणारसीए नगरीए दो विप्पा मायरो य, जमलाऽऽसी,जयघोसो विजयघोसो, तत्थ जयघोसो | पहातुं गतो गंग, तत्थ पेच्छति सप्पेण मंडुकं गसिज्जंत, सप्पोऽवि मज्जारेण छनो, मज्जारो सप्पं अक्कमिडं ठितो, तथावि सप्पो ।
मंडुकं चिञ्चयंत खायेति, मज्जारोवि सप्पं चढप्पडमाणं खायति, ते अण्णमष्णघाता इत्यादि सर्वा नियुक्तिगाथा गतार्था,जायाई। |जयनशीलः, 'जमजन्नति (यम)तुल्यो यमयज्ञः, मारणात्मका, इंद्रियग्रामं निगृह्णाति, सम्यग्दर्शनादिमार्गगामी, अथ तस्मिन् काले | जयघोसेण यज्ञः प्रस्तुतः, ततोऽसौ (वि)जयघोषः मासक्षपणपारण के भिक्षार्थ समुपस्थितः, तेनासौ प्रतिषिद्धः, न ते दास्यामि भो। | भिक्षा, ये च वेदविदो विप्रा, ये च यज्ञस्य याजिनः । ज्योतिषांगविदो ये च, ये च धर्मस्य पारगाः॥१॥ ये समर्थाश्च उद्धर्तु, आत्मानं! परमेव वा। तेषामिदं तु दातव्यं, अन्नदानं हितैषिणाशतत्त्वं वेदमुखं वक्षि यज्ञानामपि यन्मुख । नक्षत्राणां मुखं यच्च, धर्माणां चापि यन्मुखं॥३॥ ये समर्थाश्च उद्धा, आत्मानं परमेव वा। तेनापि त्वं न जानीपे, अथ ज्ञानी ततो भण॥४॥ अस्याक्षेपस्य उत्तरं दातुं अशक्तः, ततोऽसौ सपरिवारः ब्रवीति-भगवन् ब्रूहि सर्व यथा तथा, अग्निहोत्रमुखा वेदा, यज्ञार्थ वेदसा मुखं । नक्षत्राणां मुखं चंद्रः, धर्माणां काश्यपो मुखं ॥ १॥ राहुमुक्तं यथा चंद्र, नमस्यंति अजानकाः । एवं वेदविदः केचित, ब्रह्मतत्वं न जानते ||२५८॥ J॥२॥ यो गृहानिर्गतस्सन् न पुनस्तत्रैव सज्जति, यश्च प्रवजन् न शोचति, आचार्यवचने च रमते, रागद्वेषौ च न कुरुते, तं वयं
ACCASCA-नक
दीप अनुक्रम [९६३१००६]
SIDASHIER-Back
[281]