________________
आगम
(४३)
प्रत
सूत्रांक
[१२...]
गाथा
||६९९
७५८||
दीप
अनुक्रम
[७१३
७७२]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [२०],
मूलं [१२..] / गाथा ||६९९...७५८/७१३-७७२]], निर्युक्तिः [४२२...४२७/४२०-४२२],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्री उत्तरा०
चूण
२०
महा
नियंठिज्ज
॥२५६॥
ॐ
सम्बसिद्धे उबवज्जेज्जा, एवं बसप डिसेवगादि । पुलागस्स देवलोगट्टिती जहणणं पलिओवमहुतं, उक्को सेणं अड्ङ्कारससागरीबमाई, बउसप डिसेवगाणं जहण्णेणं तं चैव, उक्कोसेणं बावीससागरोवमाई, कसायकुसीलस्स जहण्णेण तं देव, उक्कोसेणं तेत्तीससागरोवमाई, नियंठस्स अजहरणमगुक्कोसेणं ते तीससागरोबमाई । पुलागस्स असंखेज्जा संजमट्ठाणा, एवं जाव कसायकुसीलस्स, नियंठसिणाताणं ऐंगे अजद्दण्णमणुक्कोसए संजमडाणे, एतेसि पुलागादीणं संजमट्टाणाणं कतरे कतरेहिंतो अप्पमा वा बहुगा वा उभया वा विसेसाहिया वा १, नियंठसिणाताणं अजहण्णमणुक्कोसा संजमद्वाणा सन्वत्थोवा, दोपहवि तुल्ला, पुलागस्स असंखेज्जगुणा, एवं बउसकुसीलागं असंखज्जगुणा, पुलागस्स अनंता चारित्तपज्जवा, एवं जाब सिणातस्स, पुलागेणं पुलागस्स सङ्काणसण्णिगासेणं चरित्तपज्जवेहि य सिय हीणे सिय तुल्ले सियऽम्महिते, जइ हीणे वा अनंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जगुणहीणे वा, एवं अन्महियएवि, पुलाए बउसस्स परद्वाणसंनियासेणं चरितपज्जवेहिं होणो, णो तुल्लो, णो अन्भहिए, ज हीणे अनंतगुणहीणे सेसेहिं, एवं पडिसेबगस्स कसायकुसीलस्स छट्टानपडिए, नियंठसिणाता जहा चउसस्स, एवं सेसेहिवि सह संजोगो कायो, उवरिल्ला अमहिया हेट्ठिल (का होणा) | पुलाए सजोगी तीहिवि जोगेहिं एवं जाव नियंठो, सिणातो सजोगी वा अजोगी वा पुलाए सागारोवउत्ते चैव अणागारोवउत्ते चैव, एवं जाव सिणातो । पुलाए सकसायी तं संजलणेहिं चउहिं, एवं जाव पाडसेवओ, कसायकुशीलो छ, नियंठो एक्काते सुक्कलेसाए, सिणातो परमसुक्कलेसाए। ते पुलाए बकुमाणा हीयमाणा अवह्निता?, | ताहिवि परिणामतेहिं एवं बउसकुसीलाचि, णियंठसिणाता वडमाणा अवडियपरिणामा वा, पुलाए बद्धमाणपरिणामा जहणेण एकं समयं उक्कोसेणं अतोमुहुत, एवं हीयमाणेवि, अवट्टिए जहणेणं एक्कं समयं उक्कोसेण सच समया, एवं जाव नियंठो
[269]
%%
पुलकादिस्वरूपं.
॥ २५६॥