________________
मूलाङ्का: १६४०+८८
उत्तराध्ययन मूलसूत्रस्य विषयानुक्रम
दीप-अनुक्रमा: १७३१
पृष्ठांक:
१९९
२०७
२१४
मूलं
अध्ययनं ०००१ / ०१ विनयसूत्तं ००४९ | ०२ परिषह विभक्तिः ००९५ | ०३ चातुरंगियं | ०११५ | ०४ असंस्कृत ०१२८ | ०५ अकाममरणियं ०१६००६ क्षुल्लकनिर्ग्रन्थियं ०१७९ ०6 औरभियं
| ०८ कापिलियं ०२२८ | ०९ नमिप्रव्रज्या
| पृष्ठांक: । मूलं
अध्ययनं ०१४
०२९१ | १० द्रुमपत्रक ०५९ ०३२८ | ११ बहुश्रुतपूजा १०४ ०३६० | १२ हरिकेशियं
०४०७ | १३ चित्रसंभूतियं १३९ ०४४२ | १४ इषुकारियं
०४९५ | १५ सभिक्षुकं १७० ०५११ | १६ ब्रह्मचर्यसमाधिस्थानं १८१ | ०५३९ | १७ पापश्रमणियं १९० ०५६० | १८ संयतियं
२२६
२३३ २४६
१५५
२५५
०२०९
२५६ २६०
| ||
पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
[11]