SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [१], उद्देशक H, मूलं | गाथा: [५], नियुक्ति : [१२७-१५२/१२५-१५१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक RECTOR गाथा 54 4 श्रीदश-अचव अत्यम्मि । जइयव्यमेव इति जो उवदेसो सो नयों णाम ॥ (१५०८०) सम्बेसिपि नयाणं बहुविहवतन्त्रयं निसामेत्ता । श्रमणवैकालिका सम्बनयविसुद्धं जं परणगुणडिओ साहू (१५२-८०) पढियसिद्धाउ व एयाओ गाहाओ । एवं दसवेयालियचुपणीए बुमपु-11 स्वरूपम् चूर्गों फियज्झयणचुपणी समत्ता ॥ २ अध्ययने पढमायणे धम्मपसंसा यष्णिया, दाणि धम्मे ठियस्स चितिणिमित्त वितियझयणं, एतेण संबंधेण आगयस्स अज्झय-1 ॥ ७१॥ णस्स चत्तारि अणुयोगदाराणि वत्तवाणि,जहा आवस्सगचुण्णीए तहा, नवरं एस्थ नामीणफण्णो णिक्खेबो भण्णा-'सामपणपुग्धयस्स' गाहा १५४-८२) तत्थ सावणं पुन्चर्य च दो पदाणि, तस्थ समणभावो सामर्ण, तस्स समणस्स चउब्धिहाँ निक्षको कायम्बो, पुनगयस्स तेरसबिहोचि, तत्थ समणस ताव निक्खेवं करेमि, सोय इमो- समणस्स उ निक्वेवो' (१५५-८३) IN अद्धगाहा, तंजहा-णामसमणो ठपणासमणो दब्बसमणो भावसमणी य, नामठवणाउ तहेब, दबसमणो ई गाहापच्छदं 'दब्वे || सरीरभावियो भावे उण संजओसमणो' दबसमणो दुबिधो आगमओ णोआगमओ य, जहा दुमे तहेब, नवरं 'समणो' तिला VIअभिलावो भाणितव्यो, भावसमणो जो जो सजओ चिरओ अप्पमत्तो भावसमणोत्ति, एस्थ सीसो भणइ-केण कारणेणं समणा भणति?,1 आयरिओ भणइ 'जह मम ण पियं दुक्वं जाणिय एमेव सबजीवाणं' गाहा (१५६-८३) पढियन्धा, अहवा 'नत्यि य ६ लासे कोई वेसो' गाहा (१५७-९३) पढियचा, अहवा इमेण कारणण समणो भवद तो समणो जइ सुमणो भावेण यजइ ण ॥१॥ होइ पाचमणी । समणे य जणे य समो समो य माणावमाणेसु।।(१५८८३)अहवा इमेहिं कारणेहि समो सो समणो होड, तं. उरगगिरिजलणसागर गाहा (१५५-८३) तत्थ पढमे उर गसरिसेण साहुणा भवियवं, एत्थ आह उरगो सभावत एव विसमंतो दीप अनुक्रम - अध्ययनं -१- परिसमाप्तं अध्ययनं -२- 'श्रामण्यपूर्वकं' आरभ्यते [84]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy