________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१], उद्देशक H, मूलं | गाथा: [५], नियुक्ति: [१२७-१५२/१२५-१५१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
-
प्रत
-
सूत्रांक
-
गाथा
॥६९॥
-
सुमित्स दुमगढ़नेसु भमरा आवाई अकुण्यमाणा रसं आइयंति, एनगरजणवएहि सहावेण चेव पयणपयावणएहि अप्पणी उपसंहारकालिका अढाए उबक्खडियं समणा सुविहिया उग्गमादिसुद्धं गवेसित्ता आहारन्ति । इदाणि जो एस हेड्डा दोसो भणओ | विशु
चौँ सीसेण जहा जइ मधुगारसमा साहवा तो ते असणिणो असंजता य, जइ मधुकरसमा साहुणो तो असजता भवंति, एयरस प्याद्याः १ अध्ययने दोसस्स परिहरणनिमित्तं आयरिओ अद्धगाहाए भणइ, सा य इमा उपसंहारो भमरा जह तह समणावि अवहजावात |
(१३०७३) जहा ते भमरा कुसुमाण किलाम अणुप्पाएता रसमावियंति तहा साहणोवि आहाकम्मादीणि परिहरंता ण कस्सहा पील उप्पायति, किंच-भमराणं साधूण य महतो चेव विसेसो. जहा 'गाणापिंडरया दंता' 'पिडि संघाते' धातुः, अस्य 'इदिता नुम्' (पा. ७-१.५८) नुम्, नंदिग्रहिपचादिभ्यः' (पा. ३-१-१२४) अच्, अनुबंधलोपः, परसवर्णः परगमनं पिंडा, णाणापिंडरया णाम उक्खित्तचरगादी पिंडस्स अभिग्गहविससेण णाणाविधेसु रता, अहवा अंतपंताईसु नाणाविहेसु भोयणेसु स्ता, ण तेसु अरई। करेंति, भणितं चहे- व तं च आसिय जस्थ व तत्थ व सुहोवगतनिहा। जेण व तेण व संतुट्ठ धीर ! मुणिओ तुमे अप्पा ॥१॥ ते णाणापिंडरता दुविधा भवति, तंजहा-दचओ भावओ य,दव्वओ आसहस्थिमादि, ते मो दंता भावओं, साहबो पुणो) इंदिए । दंता, इदाणि आयरिओ सयमेव सीसहितवा अपुच्छिो चेव इ8 गाहाए पच्छदं भणह-दतित्ति पुण पदमी नायब्वं वळसेसमिण' जे एवं दतित्ति पदं, बकसेस नाम दत्तगहणेण अण्णाणिवि तज्जाइयाणि गहियाणित्ति बुत्तं भवइ, काणि पुण ताणि
KIP६९॥ पदाणि?-'जो एत्थेवं ' गाहा (१३२-७३) एयंमि दुमपुस्फियज्झयणे भमरुवदितपाहण्णेण एसणासीमई वाणिया,तहा इरियासमियाईणि जाणि पदाणि ताणि गहियाणित्ति, दिक्खियपयारो पाम जं दिक्विएण आयरियन्वंति वुत्तं भवइ,उवसंहारविसुद्री
दीप अनुक्रम
[१]
[82]