________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:)
अध्ययनं -1, उद्देशक [-, मूलं [-]/ गाथा: || ||, नियुक्ति: [-], भाष्या-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
H
प्रसिद्धया श्रीजिनदासगणिमहत्तररचिता श्रीदशवैकालिकचूर्णिः
दीप अनुक्रम
श्रुतकेवलिभगवच्छय्यं भवसूरिसूत्रितसूत्रा श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसंरब्धनियुक्तिका
प्रकाशयित्री-मालवदेशान्वर्गतरत्नपुरी ( रतलाम )यश्री ऋषभदेवजी केशरीमल मीनाम्नी श्वेताम्बरसंस्था, श्रीजामनगरीयश्रीहरजी जैनशालाकार्यवाहकैर्वितीर्णेन द्रव्यसाहाय्येन ।
इन्दौरनगरे श्री जैनबन्धुमुद्रणालये-श्रेष्ठी जुहारमल मिश्रीलाल पालरेचा द्वारा मुद्रापयित्वा । वीर संवत् २४५९. विक्रम सं० १९८९. सर्वेऽधिकाराः पुनर्मुद्रणादौ आयत्ताः, क्राइष्ट १९३३. पण्यं ४-०-०, प्रतथ: ५००
ReceCodeios
H
दशवैकालिक-चूर्णे: मूल "टाइटल पेज"
[6]