SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक ], मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति : [३२९-३५८/३२८-३५८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक गाथा ||४६१४८१|| श्रीदश- च उप्पादादिधुवस्स गहण कयं, तं जस्स नस्थि से अहणे 'निज्जायरूवरयए' णाम जे णो केणइ उवाएण उप्पाइयं तं जात- अमूढता वकालिकारूर्व भण्णत. तं च सवण्णं, श्ययग्गहणेण रुप्पगस्स गहण करतं जातरूवं रजतं च सध्वपगारेहिं णिग्गतं जस्स सणिज्जातरूव- असामाघः चूर्णी, रयते भण्णति, तिलतुसमागमेत्तपि से नस्थित्ति वुत्तं भवइ, तहा 'गिहिजोगमवि परिवज्जए' गिहिजोगो नाम पयणविक्कय१० मादि भण्णा, एयाणि कसायवमणादीणि जो कुबई सो भिक्खू भवइत्ति । 'सम्मविही सया अमूढे ॥ ४६७ ॥ वृत्तं, अण्ण-18 भिक्षु अ० तित्धियाण सोऊण अण्णेसि रिद्धीओ दट्ठण अमूढो भवेज्जा, अइवा सम्मद्दिविणा जो इदाणी अत्थो भण्णइ तमि अत्थि सया ॥३४॥ अमूढा दिट्ठी कायब्वा, जहा अस्थि हु जोगे नाणे य, तस्स गाणस्स फलं संजमे य, संजमस्स फलं, ताणि य इममि चेव जिणवयणे | संपुण्णाणि, णो अण्णेसु कुष्पावयणसुचि, सो एवं गुणजुत्तो तवसा पारसप्पगारेण पुराणं पावं धुणति णवं च णादीयति, मणक्यण| कायजोगे सुट्ठ संबुडेत्ति , कह पूण संखुढे ?, तत्थ मणेणं ताव अकुसलमणणिरोध करेह, कुसलगणोदीरणं च, वायाएवि पसत्थाणि | वायणपरियदयाईणि कुबइ, मोण वा आसेबई. कारण सयणासणआदाणणिक्खेवणहाणचंकमणाइसु कायचेट्टाणियम कुब्यति, सेसाणि य अकरणिज्जाणि य ण कुम्बइ, सो एवं. गुणजुत्तो भिक्खू भवइ । किंच 'तहेव असणं'। ४६८ ॥ वृत्तं, 'तहेव'ति | जहा पुग्वं भणियं, एवसहो पायपूरणे, असणपाणखाइमसाइमा पुश्वभणिया, तज्जतो भिक्खू भवइ, तसिं अण्णतर लाभिऊप तत्थ जे भुत्तसेस उन्नरियं तस्स विही भाइत्ति, त-होहीद अहो सुए परे वा, तं न निहे ननिहावर जे स भिक्खू. ति, तस्थ सुए नाम कल्लत्ति बुत्तं भवतिचि, परम्गहणेण तइयचउत्थमादीण दिवसाण गहणं कर्य, तंमि वा परे अट्ठो होहितित्ति- ॥३४२॥ काऊण सयं 'न निहे न निहावर' णाम न परिवासिज्जत्तिवृत्तं भवति, न या परेण निधावएज्जा, एगग्गहणे गहणं तज्जाती ४ दीप अनुक्रम [४८५५०५] kee [355]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy