________________
आगम
(४२)
प्रत
सूत्रांक
[...]
गाथा
॥४६१
४८१||
दीप
अनुक्रम [४८५
५०५ ]
भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [१०] उद्देशक [-1. मूलं [५...]/ गाथा: [ ४६१-४८१/४८५५०५] नियुक्तिः [ ३२९-३५८/३२८-३५८], आष्यं [ ६२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४२ ] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णी.
१०
भिक्षु अ०
॥ ३३४॥
इमेण अमेण पज्जाएण निरुत्तं भण्ण, तंजदा- 'जं भिक्वणमेतवित्ती० ' ॥ ३४६ ॥ गाहा, जम्हा भिक्खणमेतविधी अतो भिक्खु भण्ण, अर्ण कम्मं भण्णा, जम्हा अण खवयइ तम्हा खवणो भण्णइ, तवसंजमेसु बट्टमाणो तवस्सी भण्णइ, शिरुतं गये । इदार्णि एगडियाणि भिक्खुस्स तिहिं गाहाहिं भण्णंति- 'तिने नाती० (ताइ पृ०', ॥३४७॥ गाथा, पष्वह अणगारे ० ॥ ३४८ ॥ एतो परं तु (साह हे अ तहा) गाहा ।। २४९|| तस्थ 'तिष्णो' नाम जम्हा संसारसमुदं तरिंसु तरति तरिस्सति य इति तिष्णे, जम्हा अण्णेऽवि भविए सिद्धिमहापट्टणं अविग्घेण णाणाइणा पण नयति तम्हा नेया, दविए नाम रामदोसविको भवइ, वयाणि एतरस अस्थि अतो बती, खमतीति तो इंदियकसाया दमतीति देतो, पाणवहादीहिं आसवदाहिं न पविरमत्ति विरए, गुणी मुणित्ति वा नाणित्ति वा एगड्डा, अहवा सावज्जेसु मोणमासेवतिचि मुणी, तवे ठियो तावसो, पनत्रयतीति पचवओ, 'उज्जु' माया विरहिओ अहवा उज्जु-संजमो तंभ अवस्थिओ उज्जु भवद्द, भिक्खू पुष्पभणिओ, बुज्झइति बुद्धी, जयणाजुत्तो जती, विदू नाम विदुति वा नागिति एगट्ठा, (पढमाए) गाहाए अत्थो भणिओ । इदाणि विश्याए भण्णह, तत्थ पव्वइए णाम यो वा पाणवधादीओ प्रब्रजितो, अणगारो थाम अगारं घरं भष्णइ, तं जस्स नत्थि सो अणगारी, अद्भुविधाओ कम्मपासाओ डीणो पासडी, तवं चरतीति चरओ, अट्ठारसविहं बंभं धारयतीति बंभणो, भिक्खसीलो भिक्खु, सव्वसो पावं परिवज्जयंतो परिवायगो भण्णइ, सममणो समणो, बाहिरकभंतरेहिं गंथी विरओ निग्गंथो, अहिंसादीहिं संमं जुओ संजतो, जे बाहिर अंतरेहिं विष्पको सो मुत्तो। चितियाए अत्थ भणिओ । इदाणिं तयाए गाहाए अत्यो मन्नति, तस्थ गिब्वाणसाहए जोगे पहे साधयतीति साधू, अंतपंतेहि लूहेहिं जीवतित्ति लूहे, अहबा कोहादिणा दासो तस्स नत्थि सो उहो, संसारसागरस्स तीरं अत्थयतीति तीरडी, अत्थयति नाम अत्थ
[347]
सकार
भिक्षुपदयो निक्षपाः
॥३३४॥