SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||४३९ ४५३|| दीप अनुक्रम [४५६४७०] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [९], उद्देशक [३], मूलं [१५...] / गाथा: [४३९-४५३ / ४५६-४७० ], निर्युक्ति: [३२९.../ ३२७...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णां ९ विनयाध्य. x ॥ ३२३॥ साहू एक्केक्कओ डहरं मज्झिमं महल्ले वा इत्थि वा पुरिस वा नपुंसगं वा पत्रइयं निहत्थं वा न हीलेज्जा, तस्थ हीलणा जहा सूया अणीसरं ईसरं भण्णइ, दुई भटगं भण्णह, एवमादि, खिसीद असूयाइ जाइतो कुलओ कम्मायो सिप्पयो वाहिओ वा भवति, जाइओ नहा तुम मध्छजाइजातो, कुलओ जहा तुमं जारजाओ, कम्मओ जहा तुमं जडेहिं भयनीज्जो, सिप्पनी जहा तुम सो चम्मगारो. बाहिओ जहा तुम सो कोढिओ, अहया हीलणाखिसणाण इमो विमोहला नाम एकवारं दुव्यणियस्स भवर, पुणो २ खिसणा भव, अवा इलिणाऽतिफस भणियस्स भवइ, सुठु निठुरं भासितस्स सिणा भवड़, सर यहीलना खिसा य माओ कोहाओ वा इयेज्जा, तेहिं येभकोहेहिं पुत्र्यमेव हीलणाखिसणाओ जढाओ भवति, जो अहीलणो अखिसणो य सोय पूयणिज्जति । किंच - 'जे माणिया० ॥ ४५९॥ वृत्तं, 'जे' चि अणिद्दिद्वाणं गहणं, 'माणिया' नाम अडाणसकारादीहिं, सययंति वा अणुबद्धति वा एगट्ठा, अणुवद्धमेव ते आयरिया तेसु सीसेसु उबएसपरिचोदणाहिं परिमाणयति, तहा' जतेण कन्नं व निवसति जहा मातापितरो कन्नं आबालभावाओ आरम्भ महता पयत्तेण संवढेऊण सारक्खिऊण पवत्तेण निवेति, | निवासो नाम मताराणुत्पयाणं मण्ण, एवं ते आयरियाचितं सीसं विणयमूलं धम्मं सिक्खावेऊण सुत्तत्थतदुभओवर् य आयरियत्ते ठायति, जम्हा ते एवंविधं पच्चवगारं कुब्र्वति अतो ते अडाण माणणोवारण माणेज्जा, 'माणरिहे नाम जो सो अट्ठासकारादिसंमाणो तस्स परमत्थओ ते अरहा, ण कृतित्थियाईण आयरियत्ति, तबस्सी णाम तवो बारसविधो सो जेसि आयरियाणं अस्थि ते तवास्सियो, जिईदिए णाम जियाणि सोयाईणि इंदियाणि जेहिं ते जिइंदिया, सचं पुण भणियं जहा सुद्धी तंमि रओ सचरओ, ते एवंगुणजुत्ता माणणिज्नत्ति, जो ते मागियइस पूयणिज्जो भवतित्ति । इदाणिं सपूयाज्जेस जं [336] २ उद्देशकः ॥ ३५३॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy