________________
आगम
(४२) ।
भाग-6 “दशवैकालिक"- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [८], उद्देशक - मूलं [१५...] | गाथा: [३३५-३९८/३५१-४१४], नियुक्ति : [२९५-३१०/२९३-३०८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१५...]
गाथा ||३३५३९८||
प्रणिधौः
श्रीदश-16 कास्मपकृप्य 'शोऽन्त' इति (पा. ७-१-३) अन्तादेशः, अन्तशब्दादकारः उच्चारणार्थः, एरु' इति (पा. ३-४-८६) कालिक इकारस्य उकारः, किन्शिसार्वधातुकसंज्ञायां 'सार्वधातुके यकि'ति (पा. ३-१-६७ ) कर्तरि शषि प्राप्ते 'स्वादिभ्यःनुरिति विरतिः चूणों.
(पा. ३-१-७३) नुप्रत्ययः 'श्रुवःभू चे' त्ययं (पा. ३.१-७४ ) आदेशः, मुणः किति प्रतिषेधः, 'इणो याणि (पा.६-४-८१)८ आचार
त्यनुवर्तमानो 'हुश्रुवोः साबंधाधुके' इति (पा. ६-४-८१) यणादेशः, उकारस्य वकारः परगमनं भृष्वंतु, तामाचारपाणिधि
कथ्यमानां भवन्तः मे शृण्वन्तु, तत्थ आयारपणिघीए सुत्तेणं पूर्व आयारो भण्णइ, तत्य पढम चरिचायारो मण्णाइ, चरिचायारेण ॥२७४॥ गरिएण देसणणाणायारा गहिया चेव, कहं , जम्हा 'नादसणस्स नाणं' गाथा, तत्थ पाणातिवातवेरमणत्यमिदं मगर, तं
'पुढविद्गः ॥३३६।। सिलोगो, पुढवि आउ अगणिमारुजवणरुक्खगहणेण रुक्खस्स गुच्छादिदुवालसपगारस्स क्णप्फरणो गहणं, सबीयगणेण मूलकन्दादिबीयपज्जवसाणस्स पुष्वभणितस्स दसपगारस्स वणफतिणो गइणं, एते पुढविदगादि पंच कावा तसा | य ईरियावहियादि पाणा जीवत्ति णायव्वा, इतिसद्दो परिसमत्तीए वट्टइ, जहा ण एतेहिं छाई काएहि बतिरित्तो अण्णो कायो अत्यित्ति, बुत्तं नाम मणियंति वा वुत्तति वा एगट्ठा, महरिसिगहणं सत्थगोरवनिमित्तं कयं, जहा अरहंतेहिं एते पुढविमादि छज्जीवनिकाया मणिया, णाहं अप्पणो इच्छाए भणामित्ति, एतेसु पुढविमादिएसु छज्जीवनिकाएमु इर्म साहुणा न काययंति. 'तेसिं अच्छणजोएण' ॥ ३३७ ॥ सिलोगो, तेर्सि नाम जे एते भणितत्ति, अकारो पडिसेहे बट्टइ5 छण्णसहो हिंसाए कट्टर, जोगो मणवयणकाइओ तिविधो, पछणजोगो अच्छणजोगो तेण अच्छणजोएण निव्वग्धारण होअव्ययं भिक्खुणा इति, ते य जीचे इमेहिं मणवयणकाइएहिं णो सयं हिंसेज्जा, 'एगमाहणे गहणं तज्जातीयाण' भितिकाउं।
दीप अनुक्रम [३५१४१४]
... प्राणातिपात विरते: वर्णनं मध्ये पृथ्वीकायादिनाम् विरति: निरूप्यते
[287]